पृष्ठम्:चम्पूभारतम्.pdf/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
तृतीय स्तबक ।

चक्राङ्गीमदपश्यतोहरचल्छम्पासमुन्मेषणै
 पुष्पकेतफगन्धसिन्धुविलुठपुष्पधयान्वीकृतै ।
मेदस्वीकृतकेतिनीक[१]लकलैर्मेघकराशामुखै
 पान्थानामपमृत्युभि कतिपयै प्रादुर्बभूवे दिनै ॥ ५३ ॥

कालाम्बुदालिनलिकात्क्षणदीप्तिवतर्त्या
 स वुक्षितात्सपदि सध्वनिनि सरभ्दि ।
बर्षाश्मसीसगुलिकानिकरे कठोरै-
 र्घर्माभियातिमवधीद्धनकालयोध ॥ ५४ ॥


कलयावभूवेत्यर्ध । जलपूर्णकुम्भदर्शन माविशुभफलप्राप्तिहेतुरिति भाव । उत्प्रेक्षालकार ॥ ५२ ॥

 तदानी खलु द्विजकुलानुज्ञासमय एवेत्यस्योत्तरेणान्वय ॥

 चक्त्रेति । चक्र रथाङ्गमित्राङ्ग येषा तेषा व्रियश्चकाङ्गद्य । ’अङ्गात्रक- ण्ठेभ्यो वक्तव्य’ इति डीप् । तासा यो मदो दर्पोऽह्नि नैरन्तर्यसभोगकृत स्तस्य पश्यतोहराणि प्रसयचोराणि । तद्दाम्पत्यसौरयसर्वस्खलुम्पकानीति यावत् । ‘वाग्दिक्प्श्यन्धो युक्तिदण्डहरेषु’ इति षष्ठ या अछ। 'पश्यतोऽर्थ हरति य स चोर पश्यतोहर” इति हलायुव । चलन्तीना शम्पाना विद्युता समुन्मेषणानि विलसननि येषु तै । सौरप्रकाश एव तासा तत्सयमिति रामशापेन नियमनात्तस्य मेधैराग्छादने तत्प्रसक्ते दूरतोऽपास्तत्वादिति भाव । पुष्पता विक्पता केतकाना केतकीकुसुमाना गन्ध सिन्धु समुद्र इव तस्मि न्विलुठभ्दि सचत्ररद्रि पुष्प बयभृङ्गैरन्वीकृतै । मलिनीकृतैरित्यथ । ‘पाध्त्रामा धेट्श श’ इति शप्रत्यये पृषोदरादित्वान्मुमि पुष्पवय इति साधु । भेद स्वीकृता सान्द्रीकृता केकिनीना मयूराङ्गनाना कलकला केफ़्अकोलाहला यैस्तै मेघकराणि मेघायमानान्याशाना दिशा मुखान्यप्रभागा येषु तै । ‘मेघतिभयेषु कुल ’ इति खशि खित्त्वान्मुम् । पान्थाना प्रोपितानामपमृत्युभि । तत्तुल्यैरि त्यर्थ । कतिपयेस्त्रिचतुरैदिनैर्वापिकै प्रादुर्बभूवे आविर्भूतम् । भावे लिट् । शार्दूलविक्रीडित पृत्तम् ॥ ५३ ॥

 कालेति । घनकालो वर्षाकाल एव योधो भट क्षणदीप्तिस्तडिदेव वति साग्निरज्जुस्तया सवुक्षितात्सयोजितात्कालाम्बुदालेर्नीलमेघपटेक्तरेव नलिकादयो नालायुधविशेषात्सप्रधग्निसयोजनक्षण एव सध्वनि सढाकार यथातथा नि सरद्भि निर्गच्छद्भि कठोरैर्दारुणै कठिनैश्च। वर्षाश्मना करकाणामेव सीसगुलिकाना


  1. ‘कलरवै ’ इति पाठ