पृष्ठम्:चम्पूभारतम्.pdf/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
चम्पूभारते


पाञ्चालपुत्री च पतिव्रताना प्रधानभावे कृतपट्टबन्धा ।
पञ्चापि सद्य प्रतिभूरिव स्वन्पतीन्पितृणामनृणानकार्षीत् ॥ ८० ॥
 अथ तेषा तादृश पुत्रोत्सवमाकर्ण्य त्रक्ष्तुर्व[१]सन्तसामन्तो राजन्यसबन्धितया हर्षादिव समाजगाम ।
 तदानी भगवान्पवमानस्तु भीमस्य पु[२]त्रोत्पस्तिनिमित्ताशौचव-
त्तया लोकस्पर्शाय सकुचन्निव [३] कतिचन दिनानि मलय विहाय
पदमेकमपि न चचाल ॥
 एतेन खल्वकरुणेन तपागमेन
  जीवातुरद्य मम दू[४]रत एव देशात् ।


दयायोत्पत्त्यर्थ सकलैर्गुणैश्चन्द्रताराबलादिभिरभिनन्दितु योग्ये अभिनन्धे क्ष्लाघ नीये मुहूर्ते लग्ने त प्रनीरमर्जुनमिव स्थितमभिमन्यु नाम सुत सुषुवे जनयामास । उत्प्रेक्ष, सा प्रसिद्धा प्रवीरसू कुन्ती त प्रवीरमर्जुनमिवेत्युपमा वेत्युभयत्र बावफाभावात्सावकसाम्याञ्च द्वयो सदेहसफर । उपेन्द्रवज्रा घृत्तम् ॥ ७९ ॥

 पाञ्चालपुत्रीति । पतिव्रताना प्रधानभावे प्राधान्ये कृत पट्टबन्ध पट्टा भिषको यस्यास्तथोक्ता पाञ्चालपुत्री द्रौपदी च प्रतिभूर्लग्निकेव । 'स्युर्लग्नक्त्रा प्रतिभुव’ इत्यमर । स्वान्स्वीयान्पञ्चापि पतीन्युधिष्ठिरादीन् । सद्य पितृणा मनृणान् त्रक्ष्णविमुक्तान्। सपुत्रानिति यावत् । अकाषात् । एकैकस्यैकैक पुत्र जनयामासेत्यथ । ‘एष वा अनृणो य पुत्री’ इति श्रुते । पुत्रजननेन पितृ ऋणापाकरणश्रवणादिति भाव । उपमा । उपजाति ॥ ८० ॥

 अथ ग्रीष्मर्तु वर्णयति--अथेति । अथानन्तर वसन्तस्य सामन्तस्तुल्यलक्ष्य ऋतुप्रैषमस्तेषा युधिष्ठिरादीना तादृशमुक्तविव पुत्रोत्सवमाफर्ण्य राजन्यसब न्वितया क्षत्रियबन्धुत्वेन यो हषस्तस्मादिवेत्युत्प्रेक्षा । ‘ग्रीष्मो वै राजन्यस्यर्तु' इति श्रुतेरिति भाव । समाजगाम ।

 तदानीमिति । तदानी ग्रीष्मप्रवेशसमये भगवान्पवमानो दक्षिणमास्तु भीमस्य स्वपुत्रस्य पुत्रोत्पत्तिनिमित्त यदाशौच जात तद्वत्तया लोक्स्य जनस्य भुवनस्य च स्पर्शाय । स्प्रष्टुमित्यर्थं । `तुमर्थाच्च भाववचनात्' इति चतुया । सकुचन् लज्जमान इवेत्युत्प्रेक्षा । कतिचन दिनानि मलय गिरि विहायैफ पदमपि न चचाल न प्रसृतवान् । मलयानिलवार्तापि दुर्लभाभूदित्यर्थ ।

 एतेनेति । अकरुणेन निर्दयेन एतेन तपागमेन । ग्रीष्मेणेत्यथ । ‘उष्म ऊष्मागमस्तप ' इत्यमर । ममात्मनो जीवातुर्जीवनौषध मधुर्वसन्तोऽय देशादेव दूरत उत्सारितो निष्कासित खछ । इत्युक्तप्रकारया रुषा कोपेनेवेत्युप्रेक्षा ।


  1. ‘बसत सामन्तराजमबन्धितथा’ इति पाठ
  2. ‘सुतोपन्ति’ इति पछ
  3. ‘कतिचिहिनानि’ इति पाठ
  4. रत एव दूराव' इति पाठ