पृष्ठम्:चम्पूभारतम्.pdf/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
तृतीय स्तबक ।

[१]मस्वसु सनिधिमेत्य रात्रौ स्वकान्तिचोर सुदृशामुरोज ।
नालाग्रशूले नलिन निवेश्य ववल्ग हर्षादिव वारिमध्ये ॥ ९६ ॥
व्यात्युक्षिकाया विपुलेक्षणासु वर्षन्नखद्योतवलक्षमस्भ ।
सखीमुद्रारा सरितस्तु तस्या करोप्यसावीदिव कसहन्तु ॥ ९७ ॥
उल्लासभाजा हरिणा प्रियाया कट्टलारमाल्ये कलिते कबर्याम् ।
अस्त्रैरसूयाहसितैश्च चित्रमुत्तसित वक्रमभूत्सपया ॥ ९८ ॥
ग्लह निमग्नग्रहणेषु कल्पयन्स्वयग्रहा[२]लिङ्गसुख यदूद्वह ।
सवर्णवर्मा सलिले तडित्तनू सुखादगृहृणात्सुट्टशस्तु ता न तम् ॥ ९९ ॥


योज्यम् । अत्र सुदृशा मुखैरिव नलिनीलताना सरसीरहैर्हरिमनोवशी करणनेपुण्याभाव प्रति विकासकेशराहित्ययो श्लेपभित्तिकाभेदाध्यवसायलब्ध केशराहित्यरूपसाधनवैकल्यवाक्यार्थहेतुफ़ काव्यलिङ्गमतिशयोक्तिसकीर्णम् । मञ्जुभाषिणी ॥ ९५ ॥

 यमस्वसुरिति । सुदृशा उरोज कुच । इति जातावेकवचनम् । रात्रौ स्वकान्तिचोर तदानीमेव कमलस्य मुकुलनाच्चौर्यानुकूल्याच्चेति भाव । नलिनम् । पद्मकोशमित्यर्थ । यमखसुर्यनाया सनिव समीपमेत्य वारिमध्ये नालाग्र एव शूले निवेश्य हर्षात् स्वकान्तिचोरशूलारोषजन्यात् ववल्ग ननर्तेवेत्युत्प्रेक्षा नालाग्रशूलेति रूपकोज्जीविता । ‘यम खसु सनिधिमेत्य’ इत्यनेनोक्तदण्डस्य मर णान्तत्व सूच्यते ॥ ९६ ॥

 व्यात्युक्षिकायामिति । व्यात्युक्षिकायाम् । ‘अन्योन्योपरि हस्ताभ्या व्यात्युक्षिर्जलसेचनम्’ इति हलायुध । विपुलेक्षणासु कान्तासु नखाना द्योतै प्रकाशैर्वलक्ष शुभ्रमम्भो वषन्कसहन्तु श्रीकृष्णस्य करोऽपीत्यपिना पदसमुच्चय । तस्या सरितो यमुनाया । तुशब्दो वाक्यालकारे । उदारा महती सखीं गङ्गामन्या असवीदिवेत्युत्प्रेक्षा । सूयते कर्तरि लुड्। नखद्योत इव वलक्ष वियति विक्षे पादिति भाव इत्यपि बोध्यम् ॥ ९७ ॥

 उल्लासभाजेति । उल्लास भजतीति तद्राजा प्रेमौकटथयुक्तेन हरिणा प्रियाया कबर्या केशपाशे कहारमाल्ये रक्ताब्जमाल्ये कलिते योजिते सति सपत्न्या वक्र अस्त्रैरश्रुभि । असूयया यानि हसितानि हासास्तैश्च उत्तसित भूषित अभूदिति यत, तच्चित्रम् । एकेन माल्येन तत्कबर्यामलकरणे द्वयैरश्रुहसितैरेत दूक्भ्रालकरण दित्याश्चर्यम् । परमार्थस्तु सपल्या वक्रमस्त्रै उत्त आर्द्र असूयाह सितै सित श्वेत चाभूदिति । ‘आर्द्र सार्द्र क्लिन्न तिमित तिमित समुन्नमुत्त च' इत्यमर । इन्द्रवज्ञा ॥ ९८ ॥

 ग्लहमिति । सवर्णा यमुनासलिलसमानकान्ति वर्ष्म शरीर यस्य स


  1. ‘यम स्वसु ’ इति पाठ
  2. ‘आश्लेष’ इति पाठ