पृष्ठम्:चम्पूभारतम्.pdf/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
चम्पूभारते

अक्ष्णा ज्ञातेयमोतोर्विदधतमनयो प्रश्रयाश्चर्य[१]लब्धा-
 हैराज्यादाकुलाभूद्यदुकुरुवरयोस्तत्क्षण चित्तसीमा ॥ १०२ ॥
मुखे तिरोवेपथुभिर्वय कृतैर्मुकुन्दवध्व कृतसूचना इव ।
द्विजातिवृद्धस्य पथोऽस्य पार्श्वयोर्दूिधापसस्त्रु सहसातिभीरव १०३
ताभ्या ततस्तस्य पदो पुरस्तादपङ्कमात्मानमहो विधातुम् ।
स्पृष्टान्युदञ्चदू[२]हुघर्मतोयैरष्टाभिरङ्गैरवनीरजासि ॥ १०४ ॥


द्विर्भाव । पक्ष्मणी इति शेष । परिचलिता तेजोभिघाताद्रग्ना । पूर्वं यथा वर्तते स्म यथापूर्वम् । वास्तवीत्यर्थ । शक्तिवस्तुग्रहणसामर्थ्य यस्यास्तया दृष्ट्या चक्षुषा (करणेन) तस्य तेजोराशेर्मध्ये अनुदिता अनुत्पन्ना छाया अनातप यस्मात्त योक्तम् । उपरितनसौरप्रकाशनिरोधेऽप्यधस्तनाग्निप्रकाशानिरोधादिति भावः । तादृश हस्ते आतपत्र यस्य तम् । अक्ष्णा नेत्रगोलकेन ओतोबिडालस्य ज्ञातेय बान्वव्य विदवत कुर्वन्तम् । भार्जारसदृशाक्षमित्यर्थं । ‘कपिज्ञायोर्दक्’ इति भावे ढक्येयादेश । ‘अक्ष्णो ’ इति पाठे नेत्रयोरित्यर्थ । कचित् अनिर्देश्यमहिमान पुरष वीक्ष्य । अथ यदुवरस्य कुस्वरस्य अर्जुनस्य च द्वयोश्चित्तसीमा मनोदेश प्रश्रयेण विनयेनाश्चर्येण च लब्वात्प्राप्तात् । दौ राजानौ यस्यास्तस्या भावात् दैराज्याद्धेतोराकुला अभूत् । राजयुग्मस्य प्राणघातुत्वप्रसिद्धेरिति भाव । विस्मितौ विनीतौ चाभूतामिति तत्त्वार्थं । स्वभावोक्त्युपमयो ससृष्टि । स्रग्धरा ॥ १०२ ॥

 मुख इति । सुकुन्दस्य कृष्णस्य व व कामिन्य अस्यागच्छतो द्विजातियुद्धस्य वृद्धब्राह्मणस्य सबन्विभिर्वयसा वार्धकेन कृतैर्जातै । मुखे तिरोवेपथुभिस्तिरधीनकम्पै कृत सूचन पार्क्ष्वोपसर्पणप्रेरण यासा तथोक्ता इवेत्युत्प्रेक्षा । अतिभीरवोऽतिभीतिवत्य सत्य पयस्तन्मार्गस्य पार्श्वयो द्विबा द्विप्रकार सहसा अष्टसस्त्रुरगच्छन् । वशस्थवृत्तम् ॥ १०३ ॥

 ताभ्यामिति । ततस्ताभ्या कृष्णार्जुनाभ्या आत्मान शरीर च अपङ्क निष्पाप कर्दमशून्य च विधातु उदञ्चन्ति अङकुरन्ति बहूनि घर्मतोयानि स्वेदबिन्दवो येषु तै अष्टाभिरङ्गै फाल्भुजवक्ष पादै तस्य दिव्यपुरुषस्य पदो पादयो पुरस्तात् अग्रे अवन्या भुव रजासि रेणव राजसविकाराश्च स्पृष्ठानि । साष्टाङ्ग नमश्चक्रतुरित्यर्थं । अहो इत्याश्चर्ये । जगत्पावनयोरपि नरनारायणयोरात्मनो निष्पापत्वकरणाभिप्राय इत्याश्चर्यमिति भावः । अत्र स्खिन्नाङ्गाचनीरजस्पर्शनजन्यसपङ्कत्वप्रयत्नस्य राजसविकाराश्रयणप्रयत्नस्य वा स्वखविपरीतनिष्पङ्कत्वनिष्पाफ़लेच्छाजन्यत्वादिचित्रालकार –‘विचित्र तत्प्रयत्नक्ष्चेद्विपरीतफलेच्छया' इति लक्षणात् । स च श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयुज्जीवित इति तयोरङ्गाङ्गिभावेन सकर ॥ १०४ ॥


  1. ‘दत्त' इति पाठ
  2. ‘घन’ इति पाठ