पृष्ठम्:चम्पूभारतम्.pdf/१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
११
प्रथम स्तबक ।

एणीकुलानि तरलैर्यमुनाजलाना
वेणीमिवाक्षिवलनैर्विपिने वितेनु ॥ १७ ॥

कुरङ्गयूना कुरुते भीति गुरो कुलस्यामृतदीधितेर्न् ।
सजातिरेषा तनुते कलङ्कमितीव रोषादिषुभि स पाण्डु ॥१८ ॥

प्रजव हय गमयते ततस्तत
 पतिता नृपाय शललीश[१]लाकिका ।
गहने वनेऽपि पिशुनत्वमाचर-
 न्प्रहणे वराहकुलवर्तनीभुवाम् ॥ १९ ॥
वेशन्तपङ्कविह्दतेर्विनिवृत्य सध
 प्रत्युधता ध्वनिषु मत्सरिणा हयस्य ।


नृसिह , 'मदोत्कटो मदकल ' इति कोशानभिज्ञताविलसितम् ।तूण्या मुखे अग्रे पतिता लग्रा पाणेर्हस्तस्य नखा अङ्करा इव यस्य तस्मिंस्तथोक्त्ते सति । बाणानादा येति शेष । एणीकुलानि मृगीत्रुन्दानि तरलैक्ष्चकितचकितैरक्षिवलनै कटाक्षैर्विपिनेऽरण्ये यमुनाजलाना वेणी प्रवाह् वितेनु विस्वारयामासुरिवेत्युत्प्रेक्षा । चकित चकित प्रतिदिशमवलोकयत्रित्यर्थ । अतिनैल्यात्कटाक्षाणा यामुनजलपूरत्वोत्प्रेक्षण्म् ॥ १७॥

 कुरङ्गेति। एषा कुरङ्गयूना समाना अभित्रा जाति कुरङ्गत्व यस्य स सजाति । एतज्जतीय इति यावत् । 'समानस्य' इति सूत्रे समानस्येति योगविभागात्समानशष्द्स्य सभाव । कक्ष्चिन्मृगो नोऽस्माक सबन्धिन कुलस्य गुरोरमृतदीधितेक्ष्चन्द्रस्य कलङ्क तनुते करोति इत्युचप्रकाराद्रोपात् । कोपादिवरवेत्युत्प्रेक्षा । स पाण्हुरिषुभिर्वाणै कुरङ्गयूना तरूणमृग्गाणा भीति व वकृता कुरू स्म चक्रे। 'लट् स्मे इति भूतार्थे लट्॥१८॥

 प्रजवमिति। प्रकृष्टो जवो वेगो यस्य तम्। गमनक्रियाविशेषण वा । हय अक्ष्व गमयते यापयते नृपाय पाण्डवे ततस्वत । तत्रतत्रेति सार्वविभक्त्तिकस्तसि । पतिता शलल्च शलाकिका इव शललीशलाकिका शल्यमृगरोमाणि। 'क्ष्वावित्तु शल्यस्तल्लोम्नि शलली शलल शलम् ' इत्यमर। गहने दुरवगाहेऽपि वने वराहाणा कुलस्य यूथस्य या वर्तनीभुवो मार्गदेशास्वासा ग्रहणे विज्ञाने विषये पिशुनत्व सूचकत्वमाचारन् चक्र । आड्पूर्वाच्चरते कर्तरिलड् । अत्रेभा वराहकुल वर्तन्य शललीमत्त्वादिती शल्लीभिर्वराहमार्गानुमानादनुमानालकार । नृपायोत्यत्र 'क्रियाप्रहण कर्तण्यम्' इति सप्रदानत्वम्। मञ्जुभाषिणीवृत्तम्‌ -‌-'सजसा जगौ मञ्जुभाषिणी' इति लक्षणात्॥१९॥

 शन्तेती। भूर्दारा यस्य स एष पाण्हुईयस्य ध्वनिषु हेषारवेषु मत्सरिणा


  1. शलालिका' इति पाठ