पृष्ठम्:चम्पूभारतम्.pdf/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
चम्पूभारते


 अस्मात्परं जगति वाच्यतयाभ्युपेत्य
  तिष्ठेत कि तु परमाद्भुतवाचकाय ॥ ३४ ॥
प्रतिदेवनमेवमेव भूषा प्रचुरा[१]न्रत्नचयाश्च हेमरा[२]शीन् ।
सहजान्सह जाययास्य जित्वा स तु गान्धारपतिर्जगर्ज हर्षात् ॥ ३५ ॥
[३]तत्रान्तरे
 घटीचेटी नोऽभूद्हुपतिवधूटी द्रुपदजा
  वराकी तामत्रानय परिषदीत्यग्रजगिरम् ।
 हरन्द्वैतीयीक सुबलतनयासूनुषु जवा-
  त्समुत्तस्थौ साक्षा[४]दवनिमवतीर्णो यम इव ॥ ३६ ॥


तस्मै वाच्यतया अर्थत्वेन अभ्युपेत्य आगत्य तिष्ठेत वर्तेत किम् । न तिष्ठेदेनेत्यर्थ । केचित्तु ‘पर आ अद्भुत-' इति छित्वा ‘आ’ इति यत् अद्भुतस्य वाचक तस्मै पर अत्यन्त वाच्यतयेत्यर्थ । ‘आकार सर्चगे भाव ईषदर्थे च विस्मये’ इति विश्व । अद्भुतमपश्यता शृण्वता वा। आ इत्याक्ष्चर्याभिलापकशब्दोच्चारण प्रसिद्वामित्याहु । तत्र पुनरुक्तिवारणाय परशब्दस्यात्यन्तिकत्वार्थवर्णनेऽपि तस्यावसान एवान्वयात्प्रकृतासगति । बहुतरचतुरङ्गबलेन चिरेणाप्यसाध्यस्य युधिष्ठिरसर्वदेशापहारस्य एकाक्षेण पञ्चभिरपीन्द्रियैर्युगपदसभाविन शब्दादिपञ्चक ज्ञानस्यैकेन्द्रियेण वासपादनरूपस्य परमत्वस्य अद्भुत एवान्वयस्य प्रन्थकाराभिमतत्वादिति सुधीभिरालोचनीयम् ॥ ३४ ॥

 प्रतिदेवनमिति । स गान्धारपति शकुनिस्तु देवने देवने प्रतिदेवन प्रत्य क्षक्त्रीडायाम् । वीप्सायामव्ययीभाव । एव उक्तप्रकारेण अस्य वर्मराजस्य भूषा भूष णानि प्रचुरान् बहुलान् रत्नाना चयान् राशीन् हैम्ना राशीन् जायया द्रौपद्या सह सहजान् भीमादींश्च जित्वा हर्षाज्जगर्ज सिंहनाद चत्रेक् । औपच्छन्दसिकम् ॥ ३५ ॥

 तत्रान्तरे । इत्युत्तरेणान्वय ॥

 घटीति । तत्र तस्मिनन्तरे युधिष्ठिरसर्वस्वजयकाले बहूना पतीना वधूटी भार्या द्रुपदजा द्रौपदी न अस्माक घटीचेटी जलकुम्भाहरणदासी अभूत् । घटीचेटीनामेव बहुपतित्वात्तथोक्तम् । वराकीं तुच्छा ता द्रौपदीम् अत्र परिषदि एतत्सभाया आनय प्रापय । इति उक्तप्रकारा अग्रजस्य दुर्योधनस्य गिर वाक्य हरन् गृहण्न् । तदाज्ञा वहृन्निति यावत् । अत एव अवनिं भूमिं अवतीर्ण प्राप्त साक्षात् प्रत्यक्ष यम इव स्थित सुबलतनयाया गान्धार्या सूनुषु द्वितीय एव दैतीयीक दु शासन । ‘तीयादिककू स्वार्थे वा वाच्य ’ इतीकक् । जवात्समुत्तस्थौ समुत्थितवान् । द्रौपद्यानयनायेति शेष । शिखरिणी ॥ ३६ ॥


  1. ‘रत्नमयाक्ष्च’ इति पाठ
  2. “कोशान्’ इति पाठ
  3. ‘तत्रान्तरे’ इति नास्ति क्कचित्
  4. ’धरणिम्’ इति पाठ