पृष्ठम्:चम्पूभारतम्.pdf/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
चम्पूभारते


तस्य सभाया ह्रियमाणवस्रात्तन्व्या नितम्बात्सहसाविरासीत्
कसारिकारुण्यपय पयोधे कल्लोलमालेव दुकूलपङ्क्ति ॥ ३९ ॥
हृते हृते वाससि हृद्यरूप वासोऽन्तर यद्ववृधे वराङ्गया ।
नरस्य तेनैव न कस्य तत्र चित्तस्य [१]नाव्योऽजनि चि[२] त्रपूर ॥ ४० ॥
 अदृश्यस्यापहारेऽपि वार्धितानेकवासस ।
 अम्बरप्रायता [३]तस्या मध्यस्योभयथाप्यभूत् ॥ ४१ ॥


सौक्ष्म्यस्य निर्धारणाशक्तयेति भाव । खदयितेषु युधिष्ठिरादिषु विधे दैवस्य बल दुर्लथमहिमान आध्यायत्यु चिन्तयत्सु सत्सु । ‘स्याश्चिन्ता स्वृतिराध्यानम्’ इत्यमर । अन्येषु उदासीनेषु अशक्तेषु सत्सु । यदुपतिं श्रीकृष्ण आर्तिमता दु खवता गतिं परायण निश्चिस्य । नीव्या वस्त्रग्रन्थौ करौ द्वावपि कुर्वती । करा भ्या नीवी सगृहन्ती सतीत्यर्थ । इह अस्मिन् अवमानसमये हे हरे, मा त्रायख रक्ष । हा इति खेदे । इति उक्तप्रकार तदा उच्चकै गलितकण्ठ यथा तथा चक्रन्द रुरोद । शार्दूलविक्रीडितम् ३८

 तस्या इति । अथ सभाया हियमाण आकृष्यमाण वस्त्र यस्मात्तस्मात्तस्या श्रीकृष्ण शरण प्रपन्नया तन्व्या द्रौपद्या नितम्बात् । कसारे श्रीकृष्णस्य कारण्यमेव पय पयोधि क्षीराब्धि तस्य कल्लोलाना महातरङ्गणा माला पहूि रिव स्थितेत्युत्प्रेक्षा । दुकूलाना क्षौमवस्त्राणा पटिक्त सहसा सत्वरम् । हरिस्म रणक्षण एवेति यावत् । आविरासीत् प्रादुर्बभूव । प्रसन्ने भगवति कि दुर्लभाभिति भाव । इन्द्रवज्ञा ॥ ३९ ॥

 हृत इति । यत् यस्मात् वराङ्गया द्रौपद्या वाससि वस्त्रे एकैकस्मिन् हृते हृते सति । वीप्साया द्विर्भाव । हृद्यरूप वासोऽन्तर अन्यद्वास ववृधे आवि। र्बभूव । तेन कारणेन प्रत्यपहार वस्त्रान्तराविर्भावरूपेण चित्रपूर आश्चर्यंरस प्रवाह तत्र सभाया कस्य नरस्य सबन्धिनश्चित्तस्य नावा तार्यं नाव्य अगाध ताजनि नाभूत् । सर्वस्याप्यजन्येव सर्वेऽप्यस्याश्चर्यान्विता बभूवुरित्यर्थ ॥ ४० ॥

 अदृश्यस्येति । अदृश्यस्य निसर्गत सौक्ष्म्येण द्रष्टुमयोग्यस्यापहारे वस्त्राणामपकर्षणे सत्यपि वधितानि हरिकरुणयाविर्भूतानि अनेकानि वासासि यस्य तथोक्तस्य तस्या द्रौपद्या मध्यस्य उभयथा निसर्गादृश्यत्वेन अनेकवासोवर्धनेन च द्विधापि अम्बरप्रायता आकाशसाम्य अम्बराणा वस्त्राणा प्रायो बाहुल्य यस्मिन् तस्य भाव तत्ता । बहुवस्त्रवत्त्व चेत्यर्थे । अभूत् आसीत् 'अम्बर व्योम्नि वाससि, ‘प्रायो वयसि बाहुल्ये साम्ये निरशनव्रते’ इत्यमरविश्वप्रकाशौ । सता मानभङ्गाय दुरात्मभिश्चिन्तित दैवेन भज्यत इत्यत्र इदमेव साक्षि । यद्रौ- पदीमध्यदिदृक्षुणा दु शासनेन कृत द्रौपद्या वस्त्रापहरण दैवेन भग्नामिति । ‘तस्य इति मध्यविशेषणखेन पाठान्तर व्यर्थविशेषणत्वेनोपेक्ष्यम् । अत्रादृश्यत्वस्त्रप्रा चुर्ययोर्विशेषणगत्या अम्बरप्रायत्व प्रति हेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् । अस्य


  1. ‘नव्यो' इति पाठ
  2. ‘चित्रकूट ’ इति पाठ
  3. ‘तस्य’ इति पाठ’