पृष्ठम्:चम्पूभारतम्.pdf/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
चतुर्थ स्तबक ।


तत्र दर्भलमुष्टिमाहरन्सनिधास्यदृषभोपदामिव ।
चित्तमीशपदयो समादधत्तप्तुमारभत दुश्चर तप ॥ ६० ॥
 चतुरस्तप स्थितिविशेषविधौ
  चरण विधा[१]तुमखिलेन निजम् ।
 स जुगुप्समान इव शत्रुजिते
  प्रपदेन तिष्टति भुव स्म तले ॥ ६१ ॥
भानौ ललाटतपभानुजाले प्रविष्टदृष्टि परितस्तमग्नि ।
भूयोऽपि भोक्तु विपिन दिशेति प्रेम्णोपरुन्धन्निव दृश्यते स्म ॥ ६२॥
 तपोविधौ स पावकेन सर्वदिक्षु वासवि-
  स्तदा बभूव वेप्टितो धनजयत्वबान्धवात् ।


 तत्रेति । तत्र शिवतपोवने पाण्डव सनिधास्यत शिवप्रसादसमये समीप गमिष्यत ऋष्भस्य हरवृषभस्य उपदा उपायनमिव स्थित दर्भदलाना कुशङ्कु राणा मुष्टिम् । मुष्टिमितदर्भानित्यर्थ । आहरन् दीक्षाङ्गत्वेन सपादयन्' सन् । क्रिच ईशस्य सदाशिवस्य पदयो चित्त समादधत् निवेशयन् सन् । ‘नाभ्यस्ता- च्छतु’ इति नुमूनिषेध । दुश्चर अनितरानुष्ठेय तप तप्तुम् । कर्तुमित्यर्थ । आरभत उपक्रान्तवान् । रभतेरापूर्त्रात्कर्तरि लट् । रथोद्धता ॥ ६० ॥

 चतुर इति । तपस सबन्धिना स्थितिविशेषाणा आसनभेदाना विधौ अनुष्ठाने चतुर निपुण सोऽर्जुन शत्रुभिर्जिते भुवस्तले निज चरण अखिलेन यावत्प्रदेशेन विवातु क्र्तुम् । यावत्मद स्थापितुमित्यर्थ । जुगुप्समन कुत्सयन्निवेत्युत्प्रेक्षा । प्रपदेन पादाग्रभागेन तिष्ठति स्म । पादाग्रेण भुवमालम्ब्य तप श्चचारेत्यर्थ । प्रमिताक्षरामृतम् ॥ ६१ ॥

 भानाविति । ललाट तपतीति ललाटतप भानूना फिरणाना जाल पृन्द यस्य तस्मिन् । ‘असूर्यललाटयोर्ध्शितपो’ इति खशि खित्त्वान्मुम् । भानौ सूर्ये प्रविष्टा दृष्टि यस्य तथोक्त त परित । तस्य चतु पार्श्वेष्विष्वित्यर्थ । ‘अभितपरित -' इत्यादिना द्वितीया । अग्नि भूय पुनरपि भोक्तु भक्षितु विपिन अन्यद्वन दिश देहि इति प्रेम्णा स्नेहेन उपरुन्धन् आनृण्वान इवेत्युत्प्रेक्षा । दृश्यते स्म । लोकैरिति शेष । पञ्चाग्निमध्ये तपश्चचारेत्यर्थ ॥ ६२ ॥

 पञ्चन्निमयस्थितिं प्रकारान्तरेणोत्प्रेक्षते--तपोविधाविति । तदा वासबि इन्द्रपुत्र सोऽर्जुन तपस विवौ अनुणने धनजयत्वेन धनजय इत्येकनामक- त्वेन यद्वान्धव बन्धुत्व तस्मादिवेति गम्योत्प्रेक्षा । सर्वासु दिक्षु चतुर्षु पार्श्वेषु 'पावकेन अग्निना वेष्टित बभूव । अर्जुनस्तु हे अङ्ग हे दिनेश, भवान् त्व त


  1. ‘निधातुम्’ इति पाठ