पृष्ठम्:चम्पूभारतम्.pdf/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८५
चतुर्थ स्तबक ।


विगाह्य शभु विजयस्य बाणा पुन पदत्व पुपुषुर्न दृष्टयो ।
नरादुदरादभिगम्य लुब्ध न मार्गणा यान्ति ख[१]लु प्रकाशम् ॥ ८७ ॥
 नि स्खे निषङ्गयुगळे नितराममर्षी
  चापेन मूर्न्धि गिरिश पुर एव देव्या ।
 पार्ष्णिप्रमुक्तधरणि प्रजहार वेगा-
  त्कुर्वन्व्रण स कुटिल शशिखण्डमित्रम् ॥ ८८ ॥
धनुषामिहतात्समुत्थितैर्धरकन्यारमणस्य मस्तकात् ।
विपुलैरिव रक्तशीकरै[२]र्विनिपेते मणिभि फणाभृताम् ॥ ८९ ॥
 


स्पृष्टमात्रान् कतिचित् बाणान् अपराद्धान् लक्ष्यच्युतान् चक्रे । ‘अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायक' इत्यमर । अत्र दयासमुद्रत्वस्य विशेषणगत्या शराणा स्पर्शमात्रलक्ष्यच्युतिकरणद्वय प्रति हेतुत्पदार्थहेतुक काव्यलिङ्गम् ॥ ८६ ॥

 विगाह्चेति । विजयस्य अर्जुनस्य बाणा शभु विगाह्य प्रविश्य पुन दृष्टयो पदत्व नेत्रविषयत्व न पुपुषु न पुष्यन्ति स्म । अन्तर्हिता बभूवुरित्यर्थ । तथाहि-मार्गणा याचका बाणाश्च उदारात् महत दातुश्च नरात् मनुष्यात् अर्जुनाञ्च । ‘त त्यक्त्वा’ इति ल्यब्लोपे पञ्चमी । लुब्ध कृपण किरात च अभिगम्य प्राप्य प्रकाश लोचनगोचरत्व च न यान्ति खलु । सामान्येन विशे- षसमर्थनरूपोऽर्थान्तरन्यास श्लेषसकीर्ण ॥ ८७ ॥

 नि स्ख इति । निषङ्गयो तूणीरयो युगले नि स्वे बाणधनशून्ये सति नितराममर्षी क्त्रुद्ध सोऽर्जुन कुटिल अतएव शशिखण्डस्य शिर स्थस्य मित्र सदृश सहवर्ति च व्रण कुर्वन् करिष्यन् सन्निति वर्तमानसामी'ये वर्तमाननिर्देश । वेगात् पाष्णिभ्या गुल्फाबोभागाभ्या प्रमुक्ता वरणि भू येन तथोक्त । पादाप्रमात्रावस्थित सन्नित्यर्थ । उन्नतत्वाच्छिवस्येति भाव । यत्तु ‘स्द्रस्थितिदेश प्रति धावन्नित्यर्थ’ इति नृसिंह , तन्न । पाष्णित्यागेन बावनलक्षणायामुक्तस्वारस्यायोगात् । प्रत्युत ‘अर्थमन्तर्वेद्यर्थ बहिर्वेदि मिनोति’ इति न्याये वेदिबहिर्भागयोमध्यभागस्येवोक्तार्थस्यैव लक्षणीयत्वात् । देव्या पार्वत्या पुर समक्षमेवेति कारुण्योक्ति । चापेन गाण्डीवेन । गिरौ कैलासे शेत इति गिरिश शभु मून्धि शिरसि प्रजहार ताडितवान् । शूराणा यावज्जीवित रणोत्साह इति भाव ॥८८॥

 धनुषेति । धनुषा गाण्डीवेन अभिहतात् धरकन्यारमणस्य पार्वतीपते मस्तकात् शिरस समुत्थितै उद्रतै फणाभृता भूषासर्पणा मणिभि शिरोरत्नै विपुलै महद्भि रक्तशीकरै शोणितबिन्दुभिरेिवेत्युत्प्रेक्षा । विनिपेते निपतितम् । पततेर्भावे लिट् । यत्त्वत्रार्जुनधनु प्रहारेण रुद्रशिरसो रक्तानि तच्छिरस्थसर्परूपभूषणमणयो न्यपतन्नितीवकारस्य समुञ्चयबोधकत्वमाह नृसिह , भुवि


  1. ‘पुन ’ इति पाठ
  2. 'कुपित' इति पाठ