पृष्ठम्:चम्पूभारतम्.pdf/१९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
पञ्चम स्तबक ।


पितुरिवास्त्रकला दिवि । गायकात्पिककुलाहतकण्ठरवोदय ।
परिहृतामृतदिव्यजनावृत परिशिशील स गीतकलामपि ॥९ ॥
तमुर्वशी तत्र कदाचिदेत्य स्वय रह कर्मणि भमकामा ।
अये पृथापत्य तवाभिधेव क्लीबत्वमेहीति शशाप कोपात् ॥ १० ॥
 तद्वद्वा हरिरूचे शापोऽय वत्स ते मुदे ।
 चित्रसेनोक्तबिद्याया सहकृत्वा भवेदिति ॥ ११ ॥


 निवारितवान् । अत्रार्जुनस्य बाहुद्वये सव्यसाचित्वकृतकिणवत्त्वरूपविशेषदर्शनादर्जुने जयन्तसदेहनिवृत्तेर्निश्चयान्त सदेहालकार । यत्तु ‘न्यकार्षीत्’ इत्यपपाठे '’ भ्रमेण स्खलन निषेध न्यकार्षात् व्यतानीत्' इति नृसिह , तन्न । स्खल नशब्दस्य निषेधार्थकत्वेन केनाप्यननुशासनादसमर्थत्वदोषस्य कथचित्कोशस पादने अप्रयुक्तत्वदोषस्य चापत्तेरिति । न्यरौत्सीत् इति निपूर्वाद्रुधे कर्तरि लुडि सिचि वृद्धौ रूपम् ॥ ८ ॥

 पितुरिति । पिकाना कोकिलाना कुलेन आहत स्वीयरुतादप्यतिमधुरोऽयमिति प्रेम्णा धूयमाण कण्ठरवस्य उदय आविर्भाव यस्य स । सुशारीर इत्यर्थ । अतएव परिहृत त्यक्त अमृत येन तेन दिव्यजनेन सुरजनेन आवृत सोऽर्जुन दिवि स्खर्गे गायकात् चित्रसेनात् गीतकला सगीतविधा पितु इन्द्रात् अस्त्रकलामिव परिशिशील अधीतवान् । उभयस्मादुभय जग्राहेत्यर्थ । अत्र प्रकृतयोरनगीतविद्ययोरर्जुनकर्तृकाध्ययनधर्मेणौपम्यस्य गम्यतुल्ययोगिता- भेद । द्रुतविलम्बितम् ॥ ९ ॥

 तमिति । तत्र स्वर्गे कदाचित् उर्वशी नाम सुराङ्गना त अर्जुन एत्य रहकर्मणि सुरतविषये स्खय भग्न विफलित काम मनोरथ यस्यास्तथोक्ता सती। कोपात् मनोरथचिफ़लीकरणजन्यात् अये पृथापत्य हे अर्जुन, तव अभिधा त्वन्नामेव क्लीबत्व नपुसकत्व एहि प्राप्नुहि । अपयशब्दस्य नपुसकत्वादिति भाव । इति उक्तप्रकारेण शशाप । नपुसक इव कामयमानाया निषेधान्नपुसको भवेति शाप ददावित्यर्थ ॥ १० ॥

 तदिति । अथ इरि इन्द्र तत् उर्वशीशपन बुद्धवा श्रुत्वा ‘हे वत्स, अय शाप चित्रसेनेन गन्धर्वेण उक्तायाउपदिष्टाया विद्याया गीतस्य सहकृत्वा विराटान्त पुरे कन्यकाया उपदेशयोग्यतासपादनरूपसाह्यकरणेन ते तव मुदे सतोषायैव भवेत इति तमर्जुन प्रत्यूचे उक्तवान् । अज्ञातवाससवत्सरभोग्योऽय नान्यदेत्यनुगृहीतबानियर्थ । बूञ कर्तरि लिटि वच्यादेशे तस्य एजादेश ॥ ११ ॥