पृष्ठम्:चम्पूभारतम्.pdf/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९७
पञ्चम स्तबक ।


कवचानेव विरचय्य न[१]भसि प्र[२]मापतितेन पतङ्गपरिवेषेणेव [३]स्फटि
कप्राकारेण परिगुप्तिमतो हिरण्यपुराद्विदितबन्धुजन [४]वृत्तान्ततया रोषादभिगम्य कलहायमानान्कालकेयानपि कालगेहातिथीन्पा[५]शुपतेन
मन्नपूर्व निमन्त्रयाचक्त्रे ॥

 अवायुनेया शरदभ्रपङ्क्तीरविद्यमानास्तमयाश्च तारा ।
 दैतेयसहारभवा स जिष्णुर्दिवि प्रतिष्ठापयति स्म कीर्ती ॥ १२ ॥
 हतरिषु विनिवृत्तमवेक्ष्य त हरियस्य सुरै सह तुष्यत ।
 नयनवारिभिरङ्गमनाप्लुत न ददृशे तिलमात्रमपि स्वकम् ॥ १३ ॥


सचार यस्मिंस्ताध्श कवच येषा तथोक्तानपि तन्नान्नश्च त्रिकोटिश त्रिकोटि सख्यान राक्षसान् क्षुरप्रै बाणविशेषै क्षिप्र सत्वर विश्राणितानि दत्तानि विव् राणि रन्ध्राणि यस्मिंस्तस्मादुरस वक्षस कृत प्रयाण निर्गमन यैस्तै प्राणै वायुभि प्रकृष्टो वात यस्मिंस्तादृश कवच येषा तादृशान् विरचग्य कृत्वा । इन्वेति यावत् । नभसि आकाशे प्रमादात् पतितेन पतङ्गस्य सूर्यस्य परिवेषेणेव स्थितेन स्फटिकमयेन प्राकारेण परितो गुप्ति रक्षण अस्यास्तीति गुप्तिमत हिर ण्यपुरात् कालकेयनगरात् विदित ज्ञात बन्धुजनाना निवातकवचाना वृत्तान्त बधरूप यैस्तेषा भाव तत्ता तया हेतुना रोषादभिगम्य कलहायमानान् युद्ध कुर्वाणान् । ‘शब्दवैर-' इत्यादिना क्यजन्ताल्लट शानच् । कालकेयानपि काल केयसज्ञाश्च राक्षसान् पाशुपतेन अस्त्रमन्त्रेण मन्त्र वैदिक तदुच्चारण पूर्व यस्मिन् तथा कालगेहस्य यमगृहस्य अतिथीन् निमन्त्रयाचक्रे । अतिथित्वेनाह्वान कार यति स्मेत्यर्थ । तानप्यवधीदिति यावत् ॥

 अवाय्विति । स निवातकवचकालकेयहन्ता जिष्णु अर्जुन वायुना नेतु चालयितु अयोग्या अवायुनेया । अतिस्थिरा इत्यर्थ । शरदि ऋतौ अभ्रपङ्क्ती मेधमाला अविद्यमान अस्तमय यासा ता । नित्यप्रकाशा इत्यर्थ । तारा नक्षत्राणि च दैतेयाना पूर्वोक्ताना द्वयाना सहाराद्भवन्तीति तथोक्ता कीर्ती दिवि आकाशे प्रतिष्ठापयति स्म । व्यतिरेकससृष्टमालारूपकम् ॥ १२ ॥

 इतेति । हृता रिपव दैत्या येन त विनिवृत्त पुनरागतवन्त तमर्जुनमवेक्ष्य सुरै सह तुष्यत हरिहयस्य इन्द्रस्य खक खीय अङ्ग शरीर नयनवारिभि आन न्दबाष्पै अनप्लुत असिक्त तिलमात्रमपि न ददृशे न दृष्टम् । स्वयमिति शेष । ‘स्वकम्' इत्यत्र ‘स्वयम्' इति वा पाठो मनोज्ञ । इन्द्रस्य सर्वाङ्गीणलोचनत्वादिति


  1. निवर्तमानोऽय नभस' इति पाठ
  2. प्रमादादापतितेन' इति पाठ
  3. 'स्फाटिक' इति पाठ
  4. 'जननिधन' इति पाठ
  5. ‘प्रथम पाशुपतेन इति पाठ