पृष्ठम्:चम्पूभारतम्.pdf/२१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
चम्पूभारते


 निष्कण्टकाभवत्सर्वा निहतेऽस्मिन्वनावनि ।
 उत्कण्टकाभवत्प्रीतेरुन्नत्या सा तु पार्षती ॥ ४३ ॥
 ततस्ते श्वेताद्रिं चिरमधिवसन्त कुरुवरा
  सिताश्वस्य प्राप्त्या मुदमनुबभूवुर्निरवधिम् ।
 कथाशेषीकारात्ति[१]दशरिपुवर्गस्य बहुधा
  धनुर्ब्रझोज्झत्व शतमखभुजे स्थापितवत ॥ ४४ ॥
 तमनुक्रमभाषितेशयुद्ध स बहूकृत्य चलाचलेन मूर्ध्रा ।
 [२]अनुजैर्नृपति सम हिमाद्रेर्न्यवृतद्दूतवन नितान्तहृष्ट ॥ ४५ ॥
नरेन्द्रपुत्रा सह याज्ञसेन्या न केवल तत्र तपोधनानाम् ।
नेत्राणि जहुर्नियमै कृशाङ्गा नेदीयसीना वनवीरुधा च ॥ ४६ ॥


 निष्कण्टकेति । सर्वा वनावनि गन्धमादनारण्यभूमि अस्मिन् जटासुरे निहते सति । भीमेनेति शेष । निष्कण्टफा कण्टकरहिता नि शत्रुका च अभवत् सा पार्षदी द्रौपदी तु प्रीते आनन्दस्य उन्नत्या अतिशयेन । उत्कण्टका उत्थितशत्रुका उद्भतरोमाञ्चा च अभवत् । अत्र हतेऽपि शत्रौ सशत्रुकत्वविरोधस्य सरोमाञ्चत्वेन आभासीकरणाद्विरोधाभास एक , एव निसर्गात्कण्टकिनोऽरण्यस्य कण्टकरा हित्यविरोधस्य नि शत्रुकत्वेनाभासीकरणाद्विरोधाभासोऽपर , इति द्वयो सजाती ययो ससृष्टि ॥ ४३ ॥

 तत इति । तत अनन्तर गन्वमादनारण्याद्वा श्वेताद्रि हिमगिरि चिरमधि वसन्त । तत्र बहुकालमुषितवन्त इयर्थ । 'उपान्वध्याड्वस ' इत्याधारस्य कर्मत्वम्। ते कुरुवरा युधिष्ठिरादय त्रिदशारिपूणा देवशत्रूणा निवातकवचादीना वर्गस्य सघस्य कथाशेषीकारात् नाममात्रावशेषीकरणात् । निर्मूलनादिति यावत् । शतमसस्य इन्द्रस्य भुजे धनुष एव ब्रह्मण वेदस्य उज्झख त्याग बहुधा अनेकवा स्थापितचत । कुत्रापि युद्धप्रसत्तयभावेन यनुषा प्रयोजनाभा वादिति भाव । सिताश्वस्य अर्जुनस्य प्राप्या आगमनेन । स्वर्गादिति भाव । निरवधिं अनन्ता मुद आनन्द अनुबभूवु अनुभूतवन्त । शिखरिणी ॥ ४४ ॥

 तमिति । स नृपति वर्मराज अनुक्रम यथाक्रम भाषित कथित ईशेन साम्बेन सह युद्ध येन तथोक तमर्जुन चलाचलेन कम्पितेन । ‘चल लोल च लाचलम्' इत्यमर । मूर्ध्रा शिरसा बहूकूत्य अभिनन्दयित्वा नितान्त हृष्ट सन् अनुजैश्चतुर्भि सम हिमाद्रे दैतवन प्रति न्ययुतदागतवान् । वर्तते कर्तरि लुड्। औपच्छन्दसिकम् ॥ ४५ ॥

 नरेन्द्रेति । नरेन्द्रपुत्रा युधिष्ठिरादय याज्ञसेन्या द्रौपद्या सह नियमै ब्रत


  1. ‘त्रिदिव’ इति पाठ
  2. ‘नृपति सहजै सम भहाद्वे ' इति पाठ