पृष्ठम्:चम्पूभारतम्.pdf/२१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२११
पञ्चम स्तबक ।


 तदनु स ख [१]लमानी सर्वसाम्राज्यलक्ष्मीं
  प्रचिकटयिषुरेषा प्राप्तकार्श्योन्नतीनाम् ।
 कुरुनृपातितनूजो घोषयात्रापदेशा-
  दभजत बलसघैरावृतस्त वनान्तम् ॥ ४७ ॥
कर्णानिलैस्तत्र करिव्रजाना चलत्सु सर्वेषु चमूरज सु ।
रजस्तु चित्ताश्रितमस्य राज्ञो बलादिवाचञ्चलमेव तस्थौ ॥ ४८ ॥
तत्र रज्जुनहनस्य भाविन स्थानसूचनकृती इवाङ्गदे ।
वारयन्भुजयुगेन कौरव सैनिकान्स विबभाज पङ्क्तिश ॥ ४९ ॥


विशेषै कृशाङ्गा सन्त तत्र दैतवने तपोधनाना नेत्राणि केवल लोचनान्येव न जहु । अतिसुकुमारा एते कथ वयमिव दुश्वर तपश्चरन्तीत्याश्चयण मुहुर्मुहु रपश्यन्मुनय इत्यर्थ । कितु नेदीयसीना समीपस्थिताना वने वीरुधा लताना नेत्राणि लोचनान्यपि मूलान्यपीति च जङ्गु । आहाराथमिति भाव । ‘नेत्र नख्या तरोर्मूले लोचने वसनेऽपि च' इति विश्व । अत्र लोचनमूलाना नेत्र शब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तया अचेतनानामप्याश्चयाधायकत्वे किमुत सचे तनानामित्यर्थान्तरापतनप्रतीतेरलकारेणालकार वनि ॥ ४६ ॥

 तदन्विति ।तदनु तदनन्तरम् । कदाचिदिति शेष । खल दुष्ट मान चित्त समुन्नति अस्यास्तीति खलमानी स प्रसिद्ध कुरुनृपते धृतराष्ट्रस्य तनूजो दुर्यो घन । सर्वा धनकनकमणिकरितुरगादिरूपा साम्राज्यस्य एकच्छञ्राधिपत्यस्य लक्ष्मीं सपद स्वीया प्राप्ता कार्श्यस्य दारिध्रस्य उन्नति अतिशय यैस्तेषा गषा धर्मराजादिभ्य इति सप्रदानस्य सबन्धत्वविवक्षया षष्ठी । प्रचिकटयिषु प्रदर्शयितुमिच्छु सन् । प्रकटयते सन्नन्तादुप्रत्यय । घोषयात्राया निजगोकुल निरीक्षणार्थप्रयाणस्य अपदेशात् व्याजात् । बलाना चतुरङ्गाणा सधै आवृत श्च सन् । त वनान्त द्वैतवन अभजत प्राप्तवान् ‘खलु मानी’ इति पाठ खलुशब्दस्य नेरर्थक्यादुपेक्ष्य । मालिनी ॥ ४७ ॥

 कर्णेति । तत्र दैतवने सर्वेषु चम्वा सेनाया सबन्विषु रज सु परागेषु फरिव्रजाना गजसघाना कर्णयो अनिलै वायुभि चालनजन्यै चलत्सु अपगच्छत्सु सत्स्वपि । अस्य राज्ञ दुर्योधनस्य चित्तगश्रित रजस्तु परागस्तु राजसविकारश्च बलात् राजाश्रयबलादिवेत्युत्प्रेक्षा । अचञ्चल सदेव तस्थौ । कर्णस्य राधेयस्य अनिले प्रेरणै राज्ञ चित्ताक्ष्रितामित्यपि योजयन्ति केचित् । अत्रोक्तोत्प्रेक्षाया धूलीरजोगुणयो रज शब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तिसापेक्षत्वा द्वयोरङ्गाङ्गिभावेन सकर ॥ ४८ ॥

 तत्रेति । तत्र दैतवने । स कौरव दुर्योधन भाविन गन्धर्वेर्भविष्यत


  1. ‘खलु मानी’, किल मानी’ इति च पाठ