पृष्ठम्:चम्पूभारतम्.pdf/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१५
पञ्चम स्तबक ।

 तस्यान्त पुरसुभ्रुवो विगलितैर्बाष्पाम्बुभि पङ्किले
  मार्गे मन्दितवेगपादगतयो वक्ष स्खलत्पाणय ।
 आजग्मुस्तमजातशत्रुमजहत्कारुण्यमङ्ध्रिदूये
  कुर्वन्त्यो नमित हियैव पुरतो दत्तार्थसाह्य शिर ॥ ५६ ॥

 सगद्रदमेवमभिदधुश्च ॥

 सद्रष्टु तव पादमूलमधुना सर्वै सम बन्धुमि-
  र्देव भ्रातरमागत वनतले लेशेन हेतोर्विना ।
 पाप कश्चन गायको दिविषदा हा हन्त बद्धवा ह्ढ
  नि शङ्कै[१]रुपवीणितो निजभटैरभ्र नयत्युच्चकै ॥ ५७ ॥
तदध न कण्ठभुवि रनुषाणा तवैव पाद शरण गतानाम् ।
वास्तव्यता मङ्गलसूत्रिकाया प्रसीद दातु प्रथमानकीर्ते ॥ ५८ ॥


 तस्येति । विशेषेण गलितै बाष्पाम्बुभि पङ्किले कर्दमवति मार्गे आरण्यके मन्दित वेग यस्यास्तादृशी पादयोर्गति गमन यासा ता । वक्षसि स्खलन्तौ प्रहरन्तौ पाणी यासा ता । उभयत्र दु खातिरेकादिति भाव । तस्य दुर्योनस्य अन्त पुरे सुभ्रुव स्त्रिय त आत्मीयभर्तृकृतराज्यभ्रश अथापि अजहृत् अविच्छिद्यमान कारुण्य दीनातिहरणरूप यस्य त अजातशत्रु वर्मराज प्रतीति प्रस्तुतोचितनिर्देशोऽयम् । पुरत प्रणामात्पूर्वमेव हिया लज्जया भङ्गजन्यया नैसर्गिकया च दत्तमर्वे साह्य सहायकृत्य यस्य तथोक्त शिर । अङ्ध्रिद्वये तत्पादयुग्मे नमित कुर्वन्त्य प्रणमन्त्य सत्य आजग्मु प्रापु । शरण गता इत्यथ । अत्राजहत्कारुण्यस्य कौरवीणा बर्मराजप्राप्तिहेतुत्वात् काव्यलिङ्गभेद । शार्दूलविक्त्रीडितम् ॥ ५६ ॥

 सगद्गदमिति । किच सगद्रद सदु खस्खलद्वाक्य यथातथा एव वक्ष्यमाणप्रकारेण । अभिदधु विज्ञापयामासु । ता इति शेष ॥

 विज्ञप्तिप्रकारमेवाह द्वाभ्याम्-सद्रष्टुमिति । अधुना अस्मिन्नहनि । हे देव स्वामिन्, तव पादमूल सम्यक् द्रष्टु सवैं बन्धुभि अस्मदादिभि सम आगत भ्रातरं युष्मदनुज दुर्योधन वनतले पाप दुरात्मा कश्चन दिविषदा गायक गन्धर्व हेतोर्लेशेन विना अपराधरूपकारणलेश विनापि । हा हन्तेत्यपि खेदे । दृढ बद्धा नि शङ्कै अकुतोभयै निरभटै गन्धवै उच्चकै गम्भीर यथा तथा उपवीणित वीणागानेन सह स्तुत सन् । अभ्र आकाश प्रति नयति । ‘ओदन पक्त्वा भुङ्क्ते’ इत्यादिवहुर्योवनस्यैव नयनकर्मत्वम् । शादूलविक्त्रीडितम्॥।५७॥

 तदिति । तत् तस्मात् कारणात् हे प्रथमानकीर्ते वर्धमानयश , तवैव।


  1. ‘बास्तव्यता’ इति पाठ