पृष्ठम्:चम्पूभारतम्.pdf/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
पञ्चम स्तबक ।


 शुभ्रीकरोति विवश खयमेव दाता
  कस्तादृश प्रतिनिवर्तयितु क्षमेत ॥ ९१ ॥
वाञ्छामनाप्तेन वनीपकेन सहासवो दातृजनस्य यान्ति ।
तद्द्य शक्त्रार्चनया धृतासोर्भावी वधो मे परमो हि लाभ ॥ ९२ ॥
 [१]यढोष्ठीप्रतिहारभूतलशिला चिन्तामणि कल्पका
  यस्याराम[२]वृतिद्रुमाश्च सुरभि सा होमधेनु पुन ।
 तादृग्याचति चेदुपेत्य मघवा सपूर्य तत्कामना
  त्रैलोक्यस्थवदान्यससदुपरि स्यामेष मे निश्चय ॥ ९३ ॥



त्या दातार प्रतिनिवर्तयितु दानाद्वारयितु क् क्षमेत शक्न्नुयात् । न कोऽपीत्यर्थ । अत्र वाक्यार्थत्रयेण दातुर्दाननिवारणाशक्यत्वसमर्थनात्काव्यलिङ्गभेद । केवल प्रकृताना वदनकरतलदिशा धवलीकरणेनौपम्यगम्यकतुल्ययोगिताभेदश्चैकवाच कानुप्रवेशसकीणौ ॥ ९१ ॥

 वाञ्छामिति । किच दातृजनस्य असव प्राणा वाञ्छा मनोरथ अना सेन अप्राप्तेन वनीपकेन सह यान्ति निर्गच्छन्ति । मरणादप्यधिका जायतेऽप कीर्तिरित्यर्थ । ‘सभावितस्य चाकीर्तिर्मरणादतिरिच्यते' इत्युक्तत्वादिति भाव । तत् तस्मात् अद्य इदानीं शक्रस्य इन्द्रस्य अर्चनया कामितपूरणात्मिकया पूजया हेतुना धृतासो आगतप्राणस्य मे भावी कवचकुण्डलत्यागेन कालान्तरे शत्रुभि करिष्यमाण वध परम अतिकाम्य लाभ । हेिरवधारणे । अशुभस्य काल हरण कर्तव्यमिति प्रसिद्धेरिति भाव ॥ ९२ ॥

 यदिति । किच चिन्तामणिर्नाम कामधेन्वादिवत्कामितार्थद रन्न स यस्य इन्द्रस्य गोष्ठया आस्थानमण्डपस्य प्रतिहारभूतले द्वाराग्रदेशे शिला बद्ध पाषाण । कल्यका कल्पवृक्षा यस्य इन्द्रस्य सबन्धिन आरामस्य नन्दनस्य तिदुमा आवरणपृक्षा सा प्रसिद्धा सुरभि कामधेनु होमस्य पयसामिहो त्रस्य धेनु गौरिति । तादर्थ्ये षष्ठीसमास । भवतीति यथायोग योज्यम् । तादृकू चिन्तामणिकल्पवृक्षकामधेनुमान् मघवा इन्द्र उपेत्य मा प्रत्यागत्य याचति चेत् भिक्षते यदि । तस्य इन्द्रस्य कामना मनोरथ सपूर्य त्रैलोक्यस्थाना भुवन त्रये वर्तमानाना वदान्याना दातृणा या ससत् सभा तस्या उपरि अग्रभागे स्या वर्तेयम् । एष उक्तप्रकार मे मम निश्चय निष्कष । अत्र चिन्तामण्यादि भतोऽपीन्द्रस्य याञ्त्राप्रसङ्गेन तैरप्यपूरणीथस्तन्मनोरथ इति तत्पूरणस्य त्रैलोक्य स्थवदान्योपरितनहेतुत्वाद्वाक्यार्थहेतुक काव्यलिङ्गम् । शार्दूलविक्रीडितम् ॥ ९३ ॥


  1. 'यद्रेह' इति पाठ
  2. 'महीरुहश्च' इति पाठ