पृष्ठम्:चम्पूभारतम्.pdf/२३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
चम्पूभारते


 वीक्ष्य वन्ध्यवचनोऽपि गुणज्ञो विस्मयाम्बुनिधिवीचिषु मग्न ।
 पद्मबन्धुरिति वादिनमेन पाटलस्मितरुचिर्गिरमूचे ॥ ९४ ॥

 [१]ये वस, भ[२]वतो भाषित क्षममेव [३]स्थूललक्षाणामभूदृश तु
तव मत पुनरपि मम रसना निदेशावशेषपथपा[४]न्था निर्मिमीते ॥

 [५]थवा त्व शुनासीरस्य मनीषितस्य पूरणात्पू[६]र्वमेव पूर्वदेवगर्वनिर्वापणक्षुर्वहतया कुलिशमपि चिरारूढक [७]लङ्काङ्कुरजर्जरितधाराशतमातन्वती तदीया शक्तिमादत्स्वेति ॥


 वीक्ष्येति । अथ इत्युक्तप्रकारेण वादिन वदन्त एन कर्ण वीक्ष्य वन्ध्य निष्फल वचनम् ‘मा पूरय मनोरथमिन्द्रस्य’ इत्यात्मक यस्य तथोक्तोऽपि गुणज्ञ । नतु गुणमेव दोषत्वेन ज्ञातेत्यर्थ । अतएव विस्मयस्य आश्रयस्यैव अम्बुनिधे वीचिषु तरगेषु मग्न । अतिविस्मित इत्यर्थ । पद्माना बन्धु सूय । पाटला श्वेतरक्ता अवरव्यापनादीषदरुणा । स्खत श्वेतेति यावत् । स्मितस्य रुचि यस्य तथोक्त सन् । गिर वाच वक्ष्यमाणा ऊचे उक्तवान् । व्रूज कर्तरि लिटि वच्यादेश । अत्र गुणज्ञत्वस्य अतिविस्मयहेतुत्वात् पदार्थहेतुकेन काव्यलिङ्गेन अङ्गेन विस्मयाम्बुनिधीति रूपक सकीर्णम् । तस्य च वचनस्य नैष्फल्यरूपप्रतिबन्ध कसत्वेऽपि तदुत्पत्तिवर्णनात्मिकया विभावनया ससृष्टि । स्वागता ॥ ९४ ॥

 अये इति । अये वत्स हे पुत्र, भवत तव सबन्वि भाषित वचन अप्यात्मवधमङ्गीकृत्येन्द्रस्य वाञ्छा पूरयिष्यामीत्यात्मक स्थूललक्षाणा बहुप्रदाना क्षम उपपन्नमेव । भवादृशानामिति शेष । हे पुत्र, अमूह्श उक्तविधम् । ‘अदसो ईशोर्योगे’ इत्याद्यत्वदीर्घयो ‘अदसोसेर्दादु दो म ’इति दस्य च मत्वम् । अस्य चोत्व च । तव मत प्राणात्ययेऽयनुज्झनीयमू । दानव्रत तु मम मे रसना जिह्वा पुनरपि । उक्तप्रकारादन्यथेत्यर्थ । निदेशावशेष आज्ञावाक्यशेष एव पन्था तत्पथ तस्मिन् पान्था गच्छन्तीम् । ‘पन्थो ण नित्यम्’ इणि णप्रत्यय , पन्थादेशश्च । ततष्टापू । 'पान्थीम्' इति पाठ प्रामादिक । निर्मिमीते करोति । निदेशशेष किचिद्वच्मीत्यर्थ ॥

 अथवेति । अयवा। उक्तार्थे असमतश्चेदित्यर्थ । इतीद काचित्क पाठम् ॥ त्वमिति । हे वत्स, त्व शुनासीरस्य इन्द्रस्य । ‘वृद्धश्रवा शुनासीर ’ इतीन्द्रपर्यायेष्वमर ।मनीषितस्य कामितस्य पूरणात् पूर्वमेव खय पूर्वदेवाना सुरद्विषा गर्वस्य निर्वापणे शमने धूर्वहतया भारवाहित्वेन हेतुना कुलिश वज्रायुधमपि चिरादारूढेन लग्नेन कलङ्काङ्कुरेण जर्जरित तुच्छित धाराणा कोटीना शत यस्य


  1. ‘अथि’ इति पाठ
  2. ‘भवता’ इति पाठ
  3. स्थूललक्ष्याणमीदूश तव’
  4. ‘पान्थिनीम् ’ इति पाठ
  5. ‘अथवा’ इति कश्चिन्न
  6. ‘प्रागेव’ इति पाठ
  7. ‘कलङ्काकुल' इति पाठ