पृष्ठम्:चम्पूभारतम्.pdf/२४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३९
पञ्चम स्तबक ।


इत्थ विलप्य नृपतौ स्वयमप्यमीषा-
 मन्तस्य हेतुरिदमित्युदक सरस्या ।
पातु प्रवृत्तवति कोऽपि पुमानदृश्यो
 गम्भीरमाह गगनस्थित एव वाचम् ॥ १११ ॥
राजन्मदुक्तिसरणे प्रतिवाक्यदान
 देवोऽप्युपेक्ष्य जलमत्र न पातुमीष्टे ।
एते मदीयमवमत्य वचोऽवलेपा-
 त्पीताम्भस सपदि बिभ्रति दीर्घनिद्राम् ॥ ११२ ॥
तत्प्रत्युदीर्य [१]जलमत्र पिबेति वक्तु
 प्रश्नानसौ दिविचरस्य पटुत्तरै स्वै ।
प्रत्युद्ययौ बहुमतैर्वनदेवताना-
 मिन्दो करानिव तरङ्गकुलै पयोधि ॥ ११३ ॥


पाठ उक्तार्थालाभादुपेक्ष्य । क कुत्र स्थित । न जान इति योज्यम् । खेदमोदयो प्रस्तावे न्यूनपदत्वे निर्दोषत्वाभिमानात् । अत्र वैलापषट्कव्याख्यानयो नृसिंहास्मदीययो करुणारसपरिपोषतारतम्य सम्यक् स्वयमेवाकलयन्तु रसिका इति नोद्धटित ग्रन्थगौरवभियेति ॥ ११० ॥

 इत्थमिति । इत्य उक्तप्रकारेण नृपतौ धर्मराजे विलप्य इद एतत् सरस्युदक अमीषा भीमादीना भ्रातृणा अन्तस्य मरणस्य हेतुरिति । निश्चित्येति शेष । स्वयमपि सरस्या वाप्या उदक पातुम् । पीत्वा मर्तुमित्यर्थ । प्रवृत्तवति उद्युक्ते सति अदृश्य अतएव कोऽपि अचिन्त्यमहिमा पुमान् गगने स्थित सन्नेव वाच गम्भीर यथातथा आह ॥ १११ ॥

 तदुक्तिप्रकारमेवाह-राजन्निति । हे राजन्, मम सबन्धिन्या उक्तीना प्रश्नाना सरणे पड्क्तया प्रतिवाक्याना दान सघटन उपेक्ष्य । उत्तराण्यनुक्त्वेत्यर्थ । देवो ब्रह्मापि अत्र सरसि जल पातु नेष्टे न शक्नोति । अत एते त्वदनुजा अवलेपात् गर्वात् मदीय वच अवमत्य अनादृत्य पीत अम्बु जल यैस्तथोक्ता सन्त सपदि जलपानक्षण एव दीर्घनिद्रा मरण बिभ्रति । भृता इत्यर्थ ॥ ११२ ॥

 तदिति । तत् तस्मात् कारणात् प्रत्युदीर्य उत्तराण्युक्त्वा । मदुक्तिसरणेरिति शेष । अत्र सरस्या जल पिब इत्युक्तप्रकारेण वक्तु भाषमाणस्य दिविचरस्य यक्षस्य प्रश्नान् । ‘को मोदते’ इत्यादीन् प्रति । असौ युधिष्ठिर स्वै खीयै वनदेवताना बहुमतै ताभिर्बहुमन्यमानै पूर्ववन्निष्ठाषष्ठथौ । पटुभि उत्तरै


  1. ‘सलिल तु’ इति पाठ