पृष्ठम्:चम्पूभारतम्.pdf/२४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
चम्पूभारते

तदनन्तरम्
कटिलम्बितबल्कलो जटाल कमनीयस्मितबौतयज्ञसूत्र ।
कुशबईवतसित स देव कुरुराजस्य पुरोऽवतीर्य तस्थौ ॥ ११४ ॥
 स तु तत्र लोकातीतेन राकाशतमिवाकारयता निजेन तेजसा कुतडभलीकृतकरकमलयुग्म तमात्मसभब प्रेममेदुरमेवमवादीत् ॥
 अये वत्स, मा वर्ममवेहि ॥
 वि [१]मतजनवितीर्ण विविव " बिपिनल्केशमनुभवतो भवतो भाव
बुभुत्सुरेवमाचरिषम् ॥


प्रतिवाक्यै ‘पञ्चमेऽहनि षष्ठे वा शाक पचति स्वे गृहे । अनृणो ह्यपरप्रेष्य स रात्रिचर मोदते ॥’ इत्यादिभि । पयोधि समुद्र स्वै तरङ्गाणा कुलै वृन्दै इन्दो चन्द्रस्य करान् फिरणान् प्रतीव प्रत्युद्ययौ प्रत्युज्जगाम । उत्तराण्युवाचेत्यर्थ । उपमालकार । अत्र 'तत्प्रत्युदीर्य जलमत्र पिब’ इत्येव पाठ । ‘तत्प्रत्युदीर्य सलिल न पिब’ इति पाठे प्र युदीर्य सलिल पिब अन्यथा न पिबति व्याख्याय त्वेऽपि क्लिष्टत्वन्यूनपदत्वाख्यमधिक दोषद्वयमिति ॥ ११३ ॥

 तदनन्तरम्। इत्युत्तरेणान्वय ॥

 कटीति । कटौ ऊरूपरिभागे लम्बित धृत वल्कल येन स जटाल जटा वान कमनीय मनोज्ञ स्मित यस्य स चासौ धौतयज्ञसूत्र इति वैवक्षिकविशेषण विशेष्यभावात् बहुव्रीहिगर्भ कर्म वारय । कुशबहे दर्भपत्रै वतसित शिरसि भूषित स उक्तप्रभावेन प्रसिद्ध देव यक्षाकृति यम कुरुराजस्य धर्मराजस्य पुर अवतीर्यं । गगनादिति शेष । तस्थौ स्थितवान् ॥ ११४ ॥

स इति । स देव यमस्तु लोकान् सर्वान् अतीतेन अतिक्रान्तेन । सर्वातिशायि नेत्यर्थ । राकाणा पूर्णिमारात्रीणा शत आकारयता आह्वयतेव । अतिववले नेत्यर्थ । निजेन तेजसेवेत्युत्प्रेक्षा । कुडचजीकृत मुकुलीकृत करौ कमले इव तयो युग्म युगल यस्य तथोक्तम् । साञ्जलिबन्वमित्यर्थ । आत्मसभव पुत्र धर्मराज प्रति प्रेम्णा अनुरागेण मेदुर पूर्ण यथातथा एव वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् । वदते कर्तरि लुद् ॥

 उक्तिप्रकारमेवाह-अये इति । अये वत्स हे पुत्र, त्व मा वर्म यम त्वत्पितर अवेहि जानीहि ।

 विमतेति । क्रिच विमतजनेन शत्रुजनेन दुर्योधनादिना वितीर्ण दत्तम् । प्रापि क्तमिति यावत् । विविध बहुविध ब्रिपिनक्लेश वनवासदु ख अनुभवत भवत तव भाव स्वभाव बोद्घु घर्म लङ्घते वा न वेति परीक्षितुमिच्छु बुभुत्सु । बुध्यते सन्नन्तादुप्रत्यय । एव भवदनुजविपत्तिकरणेन प्रकारेण आचरिष आचरितवानस्मि ॥


  1. एतत्पूर्वम् ‘सप्रति’ इति क्कचित्