पृष्ठम्:चम्पूभारतम्.pdf/२४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
चम्पूभारते


समत्वमुत्कर्षनिकर्षयो स्व सदर्शयिष्यन्निव धर्मसूनु ।
क्रमेण हस परमो हि[१] भूत्वा कङ्कत्वमापद्यत सद्य एव ॥ ४ ॥
पुरार्जुनस्येव यतित्वमेत[२]दस्यापि कामप्यपरा सपत्नीम् ।
सपादयेत्कि नु ममेति कृष्णा तथाविध वीक्ष्य नृप शशङ्के ॥५॥
त्रिदण्डकाषायकमण्डलूज्ज्वलो जपस्फुरद्दन्तपटो युधिष्ठिर ।
उपानह दारुमयी पदा स्पृशन्नुपासत्ससदि मेदिनीश्वरम् ॥ ६ ॥


अन्त मध्ये ज्वलत अग्ने कल्प तत्तुल्य शस्त्रम् । आयुधानीति जात्येकवचनम् । निधाय विन्यस्य अन्य खाभाविकादितर वेष सन्यासादिकमिव उञ्चै उन्नतानि ध्वजानि यस्मिन् तत् विराटस्य पुर जगाहिरे विविशु । अत्र वेषान्तरविराटपुरयो श्लेषभित्तिकया स्वीकारप्रवेशयो अभेदाध्यवसितेन गाहमानेनौपम्यस्य गम्यत्वात्केवलप्रकृतास्पदस्तुल्ययोगिताभेद ॥ ३ ॥

 समत्वमिति । धमसूनु युधिष्टिर उत्कर्ष निकषे अपकर्षे च द्वयोरपि स्व स्वीय समत्व अविकृतचित्तत्व सदर्शयिष्यन् प्रदर्शयितुमिच्छन्निवेत्युत्प्रेक्षा । क्रमेण सन्यासविशेषेण परम हस परमहसाश्रमी । पर्यायेण श्रेष्ठहस इति च । भूत्वापि सद्य तत्क्षणमेव कङ्कत्व कङ्क इति सज्ञा गृध्रभाव च आपद्यत प्राप्तवान् । उत्प्रेक्षाश्लेषद्वयोज्जीवितो विरोबाभास । ‘हसो विहङ्ग कर्मन्दिवृक्षभेदेषु भास्करे’ इति विश्व । उपजाति ॥ ४ ॥

 पुरेति । कृष्णा द्रौपदी तथाविध सन्यासवेष नृप वर्मराज वीक्ष्य पुरा सुभ द्राहरणसमये अर्जुनस्य यतित्वमिव अस्य नृपस्य एतत् यतित्वमपि अपरा सुभद्राया कामपि काचित् सपत्नी मम सपादयेत्किन्विति शशङ्के सभावयामास । उपमोज्जीवित उत्प्रेक्षालकार ॥ ५ ॥

 त्रिदण्डेति । तत त्रिभि दण्डे वद्धदण्ट काषाय वस्त्र कमण्डलुश्च त्रिभिरुज्ज्वल । तत्सहित इत्यथ । जपेन प्रणवजपेन स्फुरन्तौ चलन्तौ दन्तपटौ ओष्ठौ यस्य स युधिष्ठिर सन्यासाकृति दास्मया उपानह पादुका पदा पादेन स्पृशन् आरूढ सन् ससदि सभाया वर्तमान मेदिनीश्वर विराटभूप उपासदत् प्राप्तवान् । अत्र यत्याश्रयिण पुनगार्हस्थ्ययोग्यत्वाय त्रिदण्डसन्यासस्वीकार । एकदण्डसन्यासप्रच्यवने महाप्रत्यवायस्मरणात् । अत एव रावणार्जुनादीना तद्धारण तत्प्रच्यवन चाविगीतत्वेन तत्र तत्रोपन्यस्तमिति ध्येयम् । इद पद्यद्वय मूलक्रमे सदर्भविरोधात् व्यत्ययेन व्याख्यातम् ॥ ६ ॥


  1. ‘अपि' इति पाठ
  2. ‘अस्यातिकामस्यपरा' इति पाठ