पृष्ठम्:चम्पूभारतम्.pdf/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७
षष्ठ स्तबक ।


त पश्यन्नकुल राजा तन्द्रालुर्ट्ट [१]ड्निमेषणे ।
निजा मत्स्येश्वराभिख्या निनाय प्रकटार्थताम् ॥ १५ ॥
कशा करे स बिभ्राण शशाङ्ककुलभूषणम् ।
मन्दुरापतिमातेने त दुरापपराक्रमम् ॥ १६ ॥
 अस्मत्तिरोधिवसते [२]र्भवितान्तहेतु-
  रेतद्दिनै कतिपयैरिति जानतेव ।
 पाण्डो सुतेन चरमेण च तस्य राज्ञो
  वृन्द गवा प्रजुगुपे पृथुकौतुकेन ॥ १७ ॥


आगत्य मूर्धा ननाम नमस्कृतवान् । अत्र मत्स्यानामिन्द्र इति व्युत्पत्तेरुभयत्र तुल्यत्वेऽपि एकत्र श्रेष्ठमत्स्य , अन्यत्र तन्नामकदेशाविप , इत्यर्थभेदो ग्राह्य । 'देशभेदे झषे मत्स्य ’ इति कोशत् ॥ १४ ॥

 तमिति । त नकुल पश्यन् अतएव दृशो नेत्रयो निमेषणे मीलने विषये तन्द्रालु प्रमादशील । निमेषरहित सन्निति यावत् । निजा मत्स्येश्वर मीनश्रेष्ठ इत्यात्मिका अभिरया सज्ञाशब्द ता प्रकट स्फुट अर्थ ‘सुरमत्स्यावनिमिपौ’ इति कोशप्रसिद्धानिमिषत्वरूप यस्यास्तस्या भाव तत्ता ताम् । अन्वर्थनामत्वमिति यावत् । ‘त्वतरोर्गुणवचनस्य ’ इति पुवद्भाव । निनाय प्रापयामासेवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्रम्या । अथवा नकुलावलोकनप्राप्तनिमेषराहित्यस्य तादृगन्वर्थताप्राराकटयप्रापणहेतुत्वात् पदार्थहेतुक काव्यलिङ्गमित्येकत्र कविसरम्भनिर्णायकाभावात् द्वयो सदेहसकर ॥ १५ ॥

 कशामिति । स विराट शशाङ्कस्य चन्द्रस्य यत्कुल वश तस्य भूषण दुराप शत्रुभि प्राप्तुमशक्य पराक्रम यस्य त कशा अश्वताडनीं करे बिभ्राणम् । प्राकृतिफस्वीयाश्वशिक्षणानेपुण्यद्योतनायेद विशेषणम् । अतएव परिकरालकार । एव सर्वत्र बोध्यम् । त नकुल मन्दुराया वाजिशालाया पतिं आतेने चक्रे । अत्र शशाङ्केति दुरापेति द्विकत्रिकयोरावृत्त्या लाटानुप्रासस्योक्तपरिकरस्य च दूयो शब्दार्थालकारयो काव्यप्रकाशिकोक्तदिशा एकवाचकानुप्रवेशसकर ॥ १६ ॥

 अस्मदिति । एतत् गोवृन्द कतिपयैर्दिनै अस्माक तिरोधिवसते अज्ञातवासस्य अन्तस्य समाप्ते हेतु भविता भविष्यति इत्युक्तप्रकार जानतेव स्मितेनेत्युत्प्रेक्षा । पृथुकौतुकेन चरमेण सर्वेषा कनिष्ठेन पाण्डो सुतेन सहदेवेन । चकार अप्यर्थे । तस्य राज्ञ विराटस्य सबन्धि गवा झृन्द प्रकर्षेण जुगुपे रक्षितम्। गोपायते कर्मणि लिट् । सहदेवो गोपवेष विराटनिदेशेन तद्रोकुल ररक्षेत्यर्थ ॥ १७ ॥


  1. ‘विरोधिविरते ’ इति पाठ
  2. ‘अत्र हेतु ' इति पाठ