पृष्ठम्:चम्पूभारतम्.pdf/२५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५१
षष्ठ स्तबक ।


इदमेव हि सद्य भद्रभद्र यदिदानीं तव मार्दवज्ञमङ्ध्रे ।
अयमप्यहमस्मि धन्यधन्यो हरिणाक्षि त्वदपाङ्गगोचरो य ॥२२॥
नतगात्रि यदागमेन मा नयसे मोदगिरेरधित्यकाम् ।
चिरपुण्यफलोदयश्रिया दिवसो वै[१]जननस्तदेष मे ॥ २३ ॥
 अन्वर्थता मालिनि तेऽभिधाया
  कुतो न जागर्त्यधुना कचेषु ।
 [२]तस्या प्रतीपोदितवर्णपङ्क्ते-
  रर्थोऽथ वालकरण ह्यमीषु ॥ २४ ॥


 इदमिति । हारिणस्य कुरङ्गस्येव अक्षिणी यस्य स्तस्या सबुद्धि हे हरिणाक्षि द्रौपदि, इद सद्म एतद्रहमेव मद्रृहेष्विति शेष । भद्रभद्र अत्यन्तशुभसपन्नम् । ना न्यदित्यर्थ । हिरवधारणे । यत मद्रृहमिदानीं तव अङ्द्रे मार्दव सौकुमार्य जानातीति तज्ज्ञम्। भवच्चरणन्यासधन्यमित्यर्थ । किच अय अहमपि धन्यधन्य अत्यन्त भाग्यवानसि । उभयत्र वीप्साया द्विर्भाव । यत योऽह तव अपाङ्गस्य नेत्रान्त भागस्य गोचर विषयोऽस्मि । त्वत्कटाक्षवीक्षितोऽस्मीत्यर्थ । अत्र द्वितीयचतुर्थचाक्याथान्या भद्रखधन्यखातिशययो समर्थनाद्वाक्यार्थहेतुककाव्यलिङ्गद्वय- ससृष्टि । औपच्छन्दसिकम् ॥ २२ ॥

 नतेति । किच है नतगात्रि धनस्तनभारनम्राङ्गि, त्व यत् यस्मात् कारणात् आगमेन स्वयमेवात्रागमनेन मा मोदस्य सतोषस्यैव गिरे अद्रे अधित्यका ऊर्ध्वदेश नयसे प्रापयसे । सान्द्रानन्दतुन्दिल करोषीत्यर्थ । तत् तस्मात् एष ईदृशसतोषदायक दिवस वासर मे मदीयाना चिरपुण्याना अनेकजन्मसुकृताना य फलस्य उदय उत्पत्ति तस्य श्रिया समृद्धीना वैजनन प्रसूतिदिवस भवति । ’घटो नीलघट’ इत्यादिवद्विधेयकोटावधिकावगाहनान्न बोधानुपपत्ति 'सूतिमासो वैजनन ’ इति कोशे मासशब्द पक्षदिवसादेरप्युपलक्षक इति ध्येयम्। ‘फलाङ्कुर-'इतिपाठेऽप्युक्त एवार्थ । (अत्राप्युत्तरवाक्यार्थहेतुक काव्यलिङ्गम् ॥२३॥

 अन्वर्थतेति । मालिनीति द्रौपद्या सैरन्ध्रीरूपाया नाम। किच हे मालिनि, ते त्वदीयाया अभिधाया मालिनीति सज्ञाशब्दस्य अन्वर्थता माला अस्या अस्तीति व्युत्पत्तिसिद्ध मालारूपोऽवयवार्थ । कचेषु केशेषु । त इत्यत्राप्यनुषज्यते। अधुना कुतो हेतो न जागर्ति न स्फुरति। अथवा मालाधारणे विचारो न कार्य एवेत्यर्थ । हि यस्मात् कारणात् तस्या त्वदीयाया सबन्धिन्या प्रतीप विलोम यथा तथा नीलिमा' इत्येवमुदितानामुच्चारिताना वर्णाना उक्ताना अक्षराणा पङ्क्ते नीलिमेत्यात्मिकाया अर्थ नैल्यमेव अमीषु कचेषु अलकरण भूषण भवति । तत् तस्मादिति योज्यम् ।


  1. ‘फलाङ्कुर' इति पाठ
  2. 'अस्या ' इति पाठ