पृष्ठम्:चम्पूभारतम्.pdf/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
चम्पूभारते


बाह्वोरनङ्गदत्वस्य बाले ते कारणे उभे ।
एक तयोस्तु लावण्यमितरन्नावगम्यते ॥ २५ ॥
 अरम्यभाव भजते जगत्या-
 मद्धेषु किचिद्विकलोऽपि लोक ।


निसर्गसुन्दराणा भारायैव भूषणानीति भाव । अत्र माल्य कुतो न धृतमिति खोक्तस्यैव नैल्यसत्ताविचारणेनाक्षिप्तत्वादाक्षेपालकार । ‘आक्षेप स्खयमुक्तस्य प्रतिषेधो विचारणात्’ इति लक्षणात् ॥ २४ ॥

 बाहोरिति । किच हे बाले, ते तव बाह्वो अनङ्ग मन्मथविकार दत्त कुरत इत्यनङ्गदैौ, अङ्गदाभ्या केयूराभ्या रहितौ अनङ्गदौ च । तयोर्भाव अनङ्गदत्व द्विविवस्य तस्य कारणे अपि उभे द्वे भवत । के इत्यत आह-एकमिति । तयो कारणयो दूयो मध्ये एक कारण तु लावण्य शोभानैगनिग्यम् । ‘मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥' इति निरु त्या अवगम्यते दृश्यते । मयेति शेष । तथा च लावण्यरूपकारणसत्त्वादुचितमेवैकविधमनङ्गदत्वमनयोरिति भाव । इतरत् द्वितीय कारण गर्भधारण तु नावगम्यते इति परिहासोक्ति । अत्र ‘दर्शने दौहृदातौं च द्वयोरासीदनङ्गदा' इति तृतीयस्तबके ग्रन्थकृतैव लावण्यगर्भधारणयो श्लेषभित्तिकाभेदाध्यवसितेऽनङ्गदत्वे कारणत्वेनोपन्यस्तत्वात् इतरत् गभधाणमिति व्याख्याने नास्मासु चोद्यावकाश । अत्र यद्यप्यङ्गदराहित्येऽपि लावण्यस्य कारणत्व वक्तु शक्यम्, तथापि ‘न कान्तमपि निर्भूष विभाति वनिताननम्’ इति रसिकसमाजप्रसिद्धथा उद्दीपनविभावविधया क्ष्टङ्गारे भूषणधारणस्यात्यावश्यकत्वादुक्तस्यैव गर्भधारणस्य तत्र कारणत्व ग्रन्थकृदभिप्रेतमिति ध्येयम् । अत्र लावण्यानङ्गदानयो हेतुहेतुमतोरुक्त्या हेत्वलकारस्य विनापि कारण गर्भधारण अङ्गदराहित्यरूपकार्यस्य वर्णनाद्विभावनायाश्च अङ्गदराहित्यानङ्गदानयो श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तेश्च तिसृणा ससृष्टि । यत्तु ‘मन्मथप्रदान एव कारणद्वयम्’ इति, ‘मन्मथप्रदानाङ्गदराहित्ययो क्रमेण कारणद्वयम्’ इति च द्विधा व्याख्याय प्रथमे मन्मथप्रदस्य लावण्यस्यानङ्गदानकार्योपक्षीणत्वेन एकस्य कारणस्य कार्यद्वयोत्पादनासमथत्वेन च त्वद्वाहोर्म न्मयप्रद्त्व निष्कारणमेवेत्यर्थ । तथा च तव बाहुरलकार विनापि मन्मथोद्रेककर इति द्वितीयो लोके भर्तुराहित्य अङ्गदादिधारणाभावे कारण मयि भर्तरि सति किमर्थमझदधारण न कृतमिति च पृष्टवानिति च भावार्थवाह नृसिंह , तत् किं केन सगतमिति सहृदया एवाकलयन्तु, पर त्वीदृशस्याप्यविदुरूहस्य चम्पूभारतस्य व्याख्याने प्रवृत्त्या सर्वतो बलवतीं मन्यामहे स्वात्मसभावनामिति ॥ २५ ॥

 अरम्येति । किंच हे बाले,जगत्या लोके लोक जन अङ्गेषु करचरणादिषु । कस्मिंक्ष्चिदिति शेष । किंचित् ईषन्मात्रेणापि निकल न्यून सन् अरम्यस्य असु-