पृष्ठम्:चम्पूभारतम्.pdf/२५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
चम्पूभारते


कूपस्य तीरे निवसन्नपाय को वा न धत्ते वद् कोमलाङ्गि । त्वन्नाभिकूपस्य व[१]सन्हि तीरे न दृश्यते सप्रति मध्यभाग ॥ २९ ॥

अक्षीणवक्रशशिसेवनलाभतोषा-
 दालिङ्गितामिव मिथो रजनेस्त्रियामीम् ।
त्रेधा विभज्य रचिता वहसेऽ[२]ध वेणीं
 क सिहसहननमूहयितु वियुक्तम् ॥ ३० ॥


आवलीषु पठ्क्तिषु । तन्मध्य इत्यर्थ । स्रष्टु निर्मातु पुरा सृष्टिकाले वात्रा ब्रह्मणा विस्मृतमेव । पश्चात् कमलसृष्टथनन्तर विचिन्तितवता असृष्ट्वैवाहो मालिनीमुख किमित्येतान्येव सृष्टानीत्यालोचितवता अतएव धात्रा विरचित निर्मित हस पाद विस्मृतमन्यत्र निमाय अत्रैतद्विस्मृतमिति सूचको लिपिविशेष हसाना पादन्यासश्च तासा कमलावलीना उपान्तभागे समीपदेशे सदृश्यते । लोकैरिति शेष । तदुपान्तभागे विरचित इति वा योजना । खल्वित्यवधारणे । अत्र विस्मृतिसूचकलिपिविशेषस्य हसचरणन्यासस्य च दूयो श्लेषभित्तिकाभेदाध्यवसायमूला तिशयोक्तयनुप्राणित कमलावल्य वातृविस्मृतमालिनीमुखरहिता हसपादव त्त्वादित्यनुमानालकार इति द्वयो सकर ॥ २८ ॥

 कूपस्येति । किच हे कोमलाङ्गि, कूपस्य तीरे निवसन् निवास कुर्वाण को वा जन अपाय उपद्रव उत्पतन न वत्ते न प्राप्नोति । सर्वोऽपि धत्त एवेत्यर्थ । बद त्व ब्रहि । वाक्यार्थ कर्म । सामान्येनोक्तमर्थ विशेषेण समर्थयति-त्वदिति । हि यस्मात्तव नाभेरेव कूपस्य तीरे वसन् मध्यभाग सप्रति न दृश्यते । मयेति शेष । अत्रार्थान्तरन्यासेन नाभेरतिगाम्भीर्यप्रतीतेरलकारेण वस्तुध्वनि । अत एवात्र नाभिवर्णनमात्रे तात्पर्यान्नारम्यभावमित्यनेन पौनरुक्तयम् । ‘त्वन्नाभिकूपस्य वस न्हि तीरे' इत्येव पाठ । ‘तटेनिवासी’ इति पाठे तीरपदार्थस्य तटपदेन परामर्शे पर्यायभङ्गाख्यदोष इति ॥ २९ ॥

 अक्षीणेति । किच हे मालिनि, त्रेधा त्रिविध विभज्य भङ्गीकृत्य रचिता अतएव अक्षीणस्य सर्वदा पूर्णस्य वक्रस्यैव शशिन सेवन भजन तल्लाभेन यस्तोष सतोष तस्मात् मिथ अन्योन्य आलिङ्गिता आश्लिष्टा रजने रात्रे सबन्धिनी त्रयाणा यामाना समाहार त्रियामामिव स्थिता वेणी केशपाश सिंहस इनन वराङ्गरूपसपन्न क वन्य अद्य वियुक्तम् । त्वयेति शेष । ऊहयितु अनुमातुम्। लोकैरिति भाव । वहसे । प्रोषिते भर्तरि वेणीवारणस्मरणादत्रेय केनचिदन्येन वियुक्ता वेणीधारणादित्यनुमानालकार । त्रियामत्वोत्प्रेक्षया ससृष्ट प्रथमचतुर्थया मयो पूर्वार्धपश्चार्धदूयस्यहन्येव परिगणनाद्रात्र्यास्त्रियामत्वमिति क्षीरस्वामी॥३०॥


  1. ‘तटेनिवासी’ इति पाठ
  2. 'त्रिवेणीम्' इति पाठ