पृष्ठम्:चम्पूभारतम्.pdf/२५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
चम्पूभारते


 अन्त पुरेषु विहरन्नयि कीचक त्व
  सैरन्ध्रये स्पृहयसीति विगर्ह्य[१]मेतत् ।
 रम्येषु कल्पकुसुमेषु चरन्द्विरेफो
  रज्येत कि पितृवनद्रुमगुच्छिकायाम् ॥ ३३ ॥
[२]प्रत्याय्यते चपलता प[३]तिपत्नीषु या हठात् ।
इष्टार्थसिद्धे प्रागेव दिष्टान्त दोग्धि सा नृणाम् ॥ ३४ ॥
गन्धर्वा सन्ति मे कान्ता बाधते यान्स्मरोऽनिशम् ।
स्वामिख्या खास्त्रसख्याच वहन्तीतीर्ष्यया किल ॥ ३५ ॥


सामग्रीसत्त्वेऽपि स्मरविकारानुदयवर्णनविकारात्मकविशेषोक्त्या स्सरविकारस्य कारितवाक्कथनसमर्थना त्मकपदार्थहेतुककाव्यलिङ्गोज्जीवनात्तयोरङ्गाङ्गिभावेन सकर रूपकेण सस्कृष्ट । तेन च लोकोत्तरमस्या पातिव्रत्यमिति प्रतीतेरलकारेण वस्तुध्वनि ॥

 अन्तरिति । अयि कीचक, अन्त पुरेषु विहरन् अन्त पुरस्त्रीभि सह क्रीडन् त्व सैरन्ध्रये दास्यै स्पृहयसि ता कामयसीत्येतत् सैरन्ध्रीस्पृहण विशेषेण गर्ह्य निन्द्यम् । तत्र दृष्टान्तयति--रम्येष्विति। रम्येषु लोकोत्तरमकरन्दसौरभादिना मनोज्ञेषु कल्पस्य वृक्षस्य कुसुमेषु चरन् रसान् अनुभवन् द्विरेफ भ्रमर पितृवनद्रुमस्य श्मशानवृक्षस्य गुच्छिकाया पुष्पगुच्छे रज्येत अनुरक्तो भवेत् किम् । न रज्येतैवेत्यर्थ । अत्र सैरन्ध्रीश्मशानतरुमञ्जर्यो लोकनिन्द्यत्वेन बिम्बप्रति बिम्बभावात् दृष्टान्तालकार --–‘चेद्विम्बप्रतिबिम्बत्व दृष्टान्तस्तदलकृति' इति लक्षणात् ॥ ३३ ॥

 प्रत्याय्यत इति । किच हे कीचक, या चपलता पराङ्गनानुरक्ति पतिपत्नीषु पतिव्रतास्वपि विषये हठात् बलात् प्रत्यारयते सक्राम्यते।नृभिरित्यर्थाल्लभ्यते । सा पतिव्रताविषयकतृष्णा इष्टस्य कामितस्य अर्थस्य सिद्धे प्राक् पूर्वमेव दिष्टान्त मरण दोग्वि जनयति । अनुचितकर्मारम्भस्य मृत्युद्वारेषु परिगणनादिति भाव । अत्रेष्टार्थसमुद्यमादनिष्टावाप्तिवर्णनात् तृतीयविषमप्रभेद । ‘पतिपत्नी पतिव्रता' इति स्त्रीभेदेषु, 'दिष्टान्त प्रलयोऽत्यय’ इति चामर ॥ ३४ ॥

 ननु पतिपत्नीषु लोलत्व मृतिदायमस्तु । सैरन्ध्र्या त्वयि साधारणाया लोलत्वान्न कापि मम हानिरत आह--गन्धर्वा इति । किच हे कीचक, मे मम गन्धर्वा गन्धर्वसज्ञा कान्ता पतय सन्ति । यान् मत्कान्तान् स्वस्य अभिख्या शोभा स्वस्य अस्राणा बाणाना सरया पञ्चत्व च एते वहन्ति । इत्युक्तप्रकारया


  1. ‘अपि’ इति पाठ
  2. ‘प्रतायते’ इति पाठ
  3. “पतिवत्वोषु’ इति पाठ