पृष्ठम्:चम्पूभारतम्.pdf/२६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
षष्ठ स्तबक ।


दु शासनादष्य[१]धिकापराध सूतात्मजोऽय न निहन्यते चेत् ।
आद्ये कचग्राहिणि नाशितेऽपि समायुषौ वेणिमवेहि मा च ॥ ४९ ॥
अय बलीयानिति ते मतिश्चेदन्यत्र मा कापि नयस्व भीरुम् ।
अज्ञातवासेऽप्यनुभूयमाने रक्ष्य हि शील कु[२]लपालिकानाम् ॥ ५० ॥
   


षदप्यनुल्लङ्घय वर्तमानेनेति समुदायार्थ । भवता प्रयोजकर्त्रा अतएव उदासितव्येनेति शेषात् । अपरै दु शासनकीचकादिभि अह कचे केशेषु नि शङ्क निसशय यथा तथा परामर्श्या ग्राहयितव्या खलु इति काकु । त्वयापि तादृशेनाज्ञातवास भङ्गभीत्या कृच्छेऽतिवतमानाहमुपेक्षणीयैव किलेति साक्रोशोक्ति । अत्रापि ज्येष्ठानुसारिताया तदुपेक्षितद्रौपदीकेशपरामशोर्पेक्षायाक्ष्च कारणस्य कार्यस्य चानुरूपवर्णनाद्वितीयसमप्रभेद । यत्तु ‘नि शङ्का परामृश्ये’ इत्यपपाठे भ्रमेण नि शङ्का स्ववशा कचेऽपरै परामृश्ये सतीत्युत्तरेणैकवाक्यतया व्याख्यातवानृसिह , तत्तस्यैवासबद्धप्रलापिनो हृद्यम् । पर तूक्तपाठोऽपि मृशतौ णिजथमन्तर्भाव्य नि शङ्क गाहयिष्य इति कर्मणि लट सगमनीय (?) ॥ ४८ ॥

 कि बहुनेति विवक्षितार्थमाह--दु शासनादिति । हे वीर, दु शासनात् दुर्योधनानुजादपि अधिक सपादकरताडनेन गुरू अपराब केशग्रहरूप यस्य तथोक अय सूतात्मज कीचक न निहन्यते चेत् त हिस्यते यदि । त्वयेति शेष । आधे प्रथमे कचग्राहिणि दु शासने नाशिते मारिते सत्यपि वेणी दु शासनवधावधिपूर्व बद्धा मा च उभे अपि सम आयुर्ययोस्तथोक्ते अवेहि जानीहि । दुशासने हतेऽपि तद्वधाय बद्धा वेणी अकृते तु कीचकवधे नैव मोक्ष्यामीत्यर्थ ॥ ४९ ॥

 अयमिति । किच हे वीर, अय कीचक वलीयान् मत्त । बलिष्ठ इत्युक्प्रकारा ते तव मतिक्ष्चेत् निश्चयोऽस्ति यदि तहि भीरु व्रतभङ्गभयशीला मा अन्यत्र इतोऽन्यस्मिन् कापि कुत्रचित् कीचकदुज्ञेयदेशे नयस्व । त देश प्रापयेत्यर्थ । नन्बङ्गीकृत्यापि व्रतभङ्ग अज्ञातवासभङ्गभयेनात्रैव स्थास्यतामित्यत आह--हि यस्मात् कारणात् अज्ञातवासे अनुभूयमाने अनुष्ठीयमाने सत्यपि कुल पालिकाना कुलस्त्रीणाम् । ताभिरित्यर्थ । शील सदाचार रक्ष्य तत इति योज्यम् । ‘रमणीजनानाम्' इति पाठेऽनुप्राप्तसत्त्वेऽपि विशेषपरताश्रयणेन लक्षणादोष । ‘निष्प्रयोजनलक्षणाया नेयार्थत्वदोष’ इत्यालकारिका । अत्र शीलसरक्षणावश्यकत्ववाक्यार्थेन द्रौपद्य अन्यत्र नयनसमर्थनात् काव्यलिङ्गभेद ॥ ५० ॥


  1. ‘अधिकोऽपराधे' इति पाठ
  2. ‘गृहिणीजनानाम्’ इति पाठ