पृष्ठम्:चम्पूभारतम्.pdf/२६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
चम्पूभारते


श्रुत्वा वधूगिर[१]मिति स्वपनोपनीत
 शोणत्वमक्ष्णि पुनरुक्तयतो रुषापि ।
तस्याधरोष्ठमुदवेपत निर्गमिष्य-
 त्क्रूराधरावलिविमर्दनशङ्कयेव ॥ ५१ ॥

हिडिम्बकिर्मीरवृहद्रथात्मभूबकादिह[२]त्यास्तरतस्त्रपाम्बुधौ ।
निमज्जनायैव[३] भुजस्य मेऽधुना सृजस्यमु कीचकसूदनोद्यमम् ॥ ५२ ॥
गदापि सा तिष्ठतु मे गभीरा नियुद्धमात्र मयि निर्मिमाणे ।
क मेघवाह क मालवाह क तार्क्ष्यवाह क महोक्षवाह ॥ ५३ ॥


 श्रुत्वेति । इत्युक्तप्रकारा वध्वा द्रौपथा गिर वाच श्रुत्वा स्वपनेन निद्रया। उपनीत प्रापित अधिण नेत्रे शोणत्व आरुण्य स्षा कोपेन पुनरुक्तयत द्विगुणीकुर्वत तस्य भीमस्य अवरोष्ठमपि निर्गमिष्यता बहिरागामिना क्रूराक्षराणा परुषवचनाना आवल्या पद या विमर्दनात् सघट्टनात् या शङ्का भय तयेवेत्युत्प्रेक्षा। उदवेपत चकम्पे। रुषैवेति भाव। अत्रौष्ठशब्दस्य नपुसकत्व मृग्यामिति “तस्याधर समुदवेपत ’ इति पाठ समञ्जस । वेपते कर्तरि लट् ॥ ५१ ॥

 इत पर श्लोकद्वय सदर्भञ्चै व्यययेन व्यारयायते-- हिडिम्बेति । हे तन्वि, हिडिम्बकिर्मीरौ असुरौ, बृहद्रथात्मभू जरासध , बकोऽसुर , हे आदिर्येषा तेषा दुरात्मना हत्या वधान् तरत वीर्णवत । तत्कर्तुरिति यावत् मे मम सबन्धिन भुजस्य त्रपा झुलवधजन्या लज्जैवाम्युधि समुद्र तस्मिन निमज्जनाय । मज्जयितुमेवेत्यर्थं तुमर्थाचञ्च’ इत्यादिना चतुर्थी।अधुना अमु कीचकस्य क्षुद्रस्य सूदने मरणे विषये उद्यम उद्योग सृजसि जनयसि । तत्तादृग्बलिन हन्तु ममातिलज्जाकर नीचस्य कीचकस्य हननमित्यर्थ । अत्र कीचकहननः लज्जाब्धिमज्जनयो हेतुहेतुमतोरुक्तिरूपो हेखलकार । तरणेन हत्याना महास मुद्रत्वरूपणात्मकैकदेशरूपकेण ससृष्ट त्रपाम्बुधाविति शुद्धरूपकेणोज्जीवितथेति रहस्यम् ।यत्त्वत्र ‘हत्या तरत’इत्यविसर्गपाठभ्रमेण हत्या हननेन तरत तीर्णवत त्रपाम्बुधिमिति विभक्तिपरिणामेन अनुषज्यते इति नृसिंहप्रलपितम्, तत्तस्य । चित्रम् । यत तथानुषञ्जने भीमस्य त्रपाम्बुधे क्षुद्रवधजन्यस्य पूर्वं सत्त्वेन प्रतीत्या पतत्प्रकषदोषापत्तेरिति । वशस्थम् ॥ ५२ ॥

 तदेव कीचक्वधतुच्छत्व व्यञ्जनया स्फुटयति--गदेति । गभीर महासारा अतएव सा प्रसिद्धा गदापि तिष्ठतु आस्तामित्यनादरोक्ति हे तन्वि, नियुद्धमात्र बाहुभ्यामेव युद्ध मयि निर्मिमाणे मुर्वति सति मेघवाह इन्द्र क्क कुत्र । भवेदिति सर्वत्र योज्यम् । मरालवाह ब्रह्मा क्क । तार्क्ष्र्यवाह विष्णु के । महोक्षवाह महेश्वर क । सर्वेऽपि भीता पळायन्त एवेत्यर्थ । अत्र


  1. ‘इमाम्' इति पाठे
  2. ‘हत्या तरत ' इति पाठ
  3. 'इव' इति पाठ