पृष्ठम्:चम्पूभारतम्.pdf/२६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
षष्ठ स्तबक ।


 पञ्च सन्तु धवास्तेभ्यो मुञ्च भीति मयि स्थिते ।
 पञ्चवक्रे धने दृष्टे कि चरेयु परे मृगा ॥ ५९ ॥
 मस्तकेऽञ्जलेिपद्मस्य मम सप्रति मा[१] निनि ।
 प्रसादृशसिन पाद् प्रयच्छ सहचारिणम् ॥ ६० ॥

 [२]त्थमतिवेल [३]प्रलपन्तमेन प्रत्यरुचिमुखसाचीकरणे त्रपाहेतुकतामभिनयन्ती सा कुन्तीरन्नुषा तृ[४]षाभिभूतेव वचनमिद् किचिदुदञ्चयाच[५] कार ॥

 अयि भद्र, जगदिदमारुद्र क्षुद्रयितु[६]मनिद्राणाय शम्बरद्रुह शासनमुद्रणाय दुह्यति को वा जन ॥


 ननूक्तमेव ‘पञ्च मे पतय सन्ति ते च न क्षमन्ते' इत्यत आह- पञ्चेति । अयि तन्वि, ते तव पञ्च धवा पतय सन्तु तिष्ठन्तु नाम । मयि सिंहबले स्थिते सति तेभ्य पतिभ्य भीतिं भय मुञ्च त्यज । तत्र दृष्टान्तयतिपञ्चेति । वने पञ्चवक्रे सिहे दृष्टे सति परे मृगा व्याघ्रादय चरेयु किम् । न चरेयुरेवेत्यर्थ । तथा च मा दृष्टवा ते पलायेयुरेवेति भाव ॥ ५९ ॥

 मस्तक इति । हे मानिनि, सप्रति मम मस्तके शिरसि अञ्जलेिपद्मस्य त्वत्प्रसादार्थ बद्धस्य प्रसादस्य शसिन सूचक पाद त्वश्वरणपद्म सहचारिण प्रयच्छ शिरसि निधेहि ॥ ६० ॥

 इत्थमिति । इत्थ उक्त प्रकारेण अतिवेल निर्भर्याद यया तथा प्रलपन्त अनर्थक भाषमाणम् । ‘प्रलापोऽनर्थक वच ' इत्यमर । एन कीचक प्रति अरुच्या जुगुसया यन्मुखम्य साचीकरण तिर्यक्करण तस्मिन् त्रपा लज्जैव हेतुर्यस्य तत्तस्य भाव तत्ता ता अभिनयन्ती प्रकाशयन्ती सा कुन्तीरत्रुषा द्रौपदी तृषा कामेन अभिभूता व्याप्तेव । न वस्तुतो व्याप्तेत्यर्थ । किचित् अत्यल्प इद वक्ष्यमाण वचन उदञ्चवयाचकार । उवाचेत्यर्थ ॥

 अयीति । अयि भद्र हे शुभशील, आरुद्र शिवमभिव्याप्य इद जगत् लोक क्षुद्रयितु स्वीयविकारेण तुच्छ कर्तु अनिद्राणाय जाग्रते शम्बरद्रुह मन्मथस्य सबन्धिने शासनमुद्रणाय आज्ञाचिह्नाय को वा जन द्रुह्यति तत् को वा लङ्घयति । न कोऽपीत्यर्थ । ‘क्त्रुधद्रुह-' इत्यादिना सप्रदानत्वम् ॥


  1. ‘भामिनी’, ‘मालिनी' इति च पाठ
  2. ‘इति' इति पाठ
  3. प्रतिजुगुप्प्तया' इति पाठ
  4. ‘तृष्णा’ इति पाठ
  5. ‘चक्रे’ इति पाठ
  6. ‘अनिद्राणस्य’ इति पाठ ।