पृष्ठम्:चम्पूभारतम्.pdf/२६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
चम्पूभारते


 कि तु इयानेव प्रस्तुते व[१]स्तुनि विशेष ॥
स्त्रीपुसयोर्भावनटौ मिथो यौ पूर्वस्तयोर्व्रीडतिर पटेन
चिरायते स्पष्टयितु स्वरूप परस्तु तन्नोत्सहतेऽनुमन्तुम् ॥ ६१ ॥

कि बहुना

गीर्भिस्तवाद्य चतुराभिरुदस्यते भे
 गन्धर्वदण्डनभय त्वदवाप्तिविघ्न ।
तस्माद्भजस्व रतिसौख्यभराय रात्रौ
 भीमे स्थिते तमसि नर्तनगेहमध्यम् ॥ ६२ ॥
तथैव लीला तनवानि तत्र तल्पान्तसीमानमुपेयुषस्ते ।
भूयो यथान्त पुरिकाजनाना व[२]क्त्र न पश्येरतिसुन्दराणाम् ॥ ६३ ॥


 ननु तहि किमिति मा निराकरोषि इत्यत आह--किं त्विति । कि तु तच्छासनस्य अनुलङ्घत्वेऽपि प्रस्तुते वस्तुनि मान्मथे विकारे विषये विशेष तारतम्य इयान् एतावानेव ॥

 विशेष प्रपञ्चयति- रत्रीति । स्त्रिया पुसश्च स्त्रीपुसयो मिथ अन्योन्य भावौ अभिप्रायावेव नटौ नाट्यपात्रे यौ भवत , तयोर्दूयोर्मध्ये पूर्व प्रथम स्त्रीभावनट स्वरूप आकार स्पष्टयितु व्रीड लज्जैव तिर पट यवनिका तेन चिरायते विलम्बयति । पर पुभावनटस्तु स्वरूप स्पष्टयितु तत् व्रीडतिर पटेन विलम्बन अनुमन्तु अङ्गीकर्तु नोत्सहते न क्षमते । तुल्येऽप्यनुरागे पुर पुमान् लङ्घते वेलाम् , स्त्रीवनिच्छुरिव सर्वमनुभवन्ती न स्पन्दते मनागपि, इत्येतावानेव विशेष इति पूर्वेण योज्यम् ॥ ६१ ॥

 कि बहुना इत्युत्तरेणान्वय ॥

 गीर्भिरिति । अयि भद्र, बहुनोक्तेन कि कार्यम् । चतुराभि निपुणाभि तव गीर्भि वाक्यै ‘पञ्च सन्तु धवा -' इत्यादिभि त्वदवाप्ते भवत्सागत्यस्य विध्न प्रतिबाधक मे मदीय गन्धर्वे मत्पतिभि दण्डनाद्भय अद्य उदस्यते निराक्रियते । तस्मात् भयनिराकरणाद्धेतो रात्रो भीमे अतिसान्द्रे तमसि अन्धकारे स्थिते सति रतिसौरयस्य भराय अतिशयार्थं नर्तनगेहस्य मध्य भजस्व प्राप्रुहि । तदावयो सकेतस्थानमित्यर्थ । त्वदवाप्तिविघ्न मे मदीयेन गन्धर्वेण दण्डनभय अद्य चतुरा । न तु भीमसनिधानसमय हत्यर्थ । गीर्भि उदस्यते । न बलेनेत्यर्थ । तस्मात् पृथात्मकथनाद्धेतो तमसि भीमे भीमसेने मद्भूमिकामापन्ने स्थिते सति । शेषमुभयत्र सममित्यपि प्राहु ॥ ६२ ॥

 तथेति । किंच तत्र नर्तनगेहे तल्पस्य शरयाया अन्तसीमान चरमप्रदेश


  1. ‘वस्तुनि” इति नास्ति कचित्
  2. ‘वक्र नः पश्येर्न पुन स्पृशेश्च' इति पाठ