पृष्ठम्:चम्पूभारतम्.pdf/२६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
षष्ठ स्तबक ।


एव मृगाक्ष्या वचनमाक्षिकस्य क्षौद्रषटलीभूतकर्णपुट प्रमोदा- र्णवजलमानुषायमाणहृदय सदनमासाद्य समालम्भनपूर्वेण सलि- लावगाहेन विरजीकृताङ्गोऽयमन्तरिव बहिरप्यवलिप्त , तत पर भगवति निजतनयप्रजावतीमनोरथसिद्धि सपादयितुमिव कम- लबन्धौ चरमसिन्धौ निमग्ने ध्वान्ते निरुध्यमानदिविषद- ध्वान्ते ध्वान्तकदम्बे सभृतसभोगसविधान कीचको नि र्वर्तितराजभोजनपरिवेषणकृत्येन पवमानसूनुना प्रविष्टपूर्व तदेव नर्तनमण्डपसगाहत ॥


तल्पस्य दारसौख्यस्य अन्तसीमान अवसान च । ‘तल्प शय्याट्टदारेषु' इत्यमर । उपेयुष प्राप्तवत ते तव लीला क्रीडा तथैव तनवानि करवाणि । कारकरणी- त्यन्तर्भावितणिजथश्च ग्राह्य । यथा भूय अतिसुन्दराणामपि अन्त पुरिकाज- नाना वक्र न पश्ये नालोकये । तथैवेति योज्यम् । सर्वातिशायिसौख्यलाभात् मरणाच्चेति भाव ॥ ६३

एवमिति । एव उक्तप्रकारस्य मृगाक्ष्या द्रौपद्या सबन्धिन वचनस्यैव माक्षिकस्य मधुन क्षौद्रपटलीभूतौ मधुच्छत्रीकृतौ कर्णपुटैौ यस्य स । ‘मधुगोलो मधुछत्र मधुपात्र क्षौद्रपटल च' इति हलायुध । अतिमधुर तद्वचनमाकर्ण- यन्नित्यर्थ । अतएव प्रमोद एव अर्णवे समुद्रे जलमानुषायमण नीरमनुष्यवदा- चरित हृदय मन यस्य तथोक । आनन्दसान्द्रहृदय इत्यर्थ । सदन गृह आसाद्य प्राप्य पूर्व समालम्भन गन्धरजोभिरङ्गानामुद्वर्तन नाम सस्कार थस्य तेन समालम्भनपूर्वेण सलिलावगाहेन स्नानेन विरजीकृत निर्मलित अङ्ग यस्य तथोक्त अन्त मनसीव बहि बाहेऽङ्गेऽपि अवलिप्त चन्दनेनानुलिप्त गवि- तश्च अय कीचक तत पर स्नानानुलेपनानन्तर भगवति कमलबन्चौ सूर्ये निज तनयस्य कर्णस्य प्रजावत्या भ्रातृजायाया द्रौपद्या मनोरथस्य कीचकवधरूपस्य सिद्धिं सपादयितुमिवेत्युत्प्रेक्षा । चरमसिन्धौ पश्चिमसमुद्रे निमग्ने । अस्त गते सती- त्यर्थ । ध्वान्ते अन्धकारे निरुध्यमान तिरस्क्रियमाण दिविषदा देवाना अध्वान्त आकाशप्रदेश येन तथोके सति । ‘ध्वान्तकदम्बे’ इति पाठ सिन्धौ बन्धाविति पूर्वानुन्नासवैरूप्यादुपेक्ष्य । सभृतानि सम्यग्गृहीताति सभोगस्य सविधानानि उपकरणानि स्नक्चन्दनताम्बूलादीनि येन तथोक्त सन् । निर्वर्तित कृत राज्ञ विराटस्य भोजने परिवेषणकृत्य भुक्तिपात्रे शाकान्नादिसमर्पण येन तेन पवमान- सूनुना भीमेन पूर्व प्रविष्ट प्रविष्टपूर्व तत् । द्रौपद्या सकेतत्वेन निवेदित यत्तदेवेत्यर्थ । नर्तनमण्डप नर्तनगेह अगाहत प्रविष्टवान् । अत्राङ्गाङ्गिभावेन सकीर्णम्य श्लिष्ट-


१ ‘सभारम्भण’ इति पाठ २ ‘तनुज’ इति पाठ ३ निमज्जमाने’, ‘निरु- ध्यमन’ इति पाठौ ४ ‘ध्वा तकदम्बे’ इति नास्ति कचित् ५ ‘भनिवर्तित इति पाठ ६ ‘पवन’ इति पाठ ७ गेहम्’ इति पाठ