पृष्ठम्:चम्पूभारतम्.pdf/२८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७९
षष्ठ स्तबक ।

ण्डूलवेतण्डशुण्डाघिधूनितविटपमालमिव त[१]मालकाननम् , कचिद्धबलतया मन्दरगिरिमथनविक्षोभितफेनकूटमिव क्षीरोदमध्यम्, उन्नमितलाङ्लम् उ[२]द्रमितहुकारम्, उ[३]ल्लितधूलीकम् , उहामघण्टारव गोधन द[४]क्षिणेन पुर व्यग्रतरसै [५]न्येन तेन काल्यमान निशम्य सेनाकुम्भिकुलगभीरबृहितारम्भैर्मन्दिराग्रसिहप्रतिच्छन्दवृन्दमुखकन्दरमौननियम विभिन्दन् , अनुकूलपवमानपुरोनाटितपटैर्वैरिभट[६]जीविताहरणाय [७]वैवस्वतमिवाह्वयद्भि केतुदण्डै परिमोटितगगनतटिनी- तटविटपिवाटो विराटोऽपि रणप्रया[८]णारम्भ[९]माटीकत ॥

सख्याय यानेषु समारुरुक्षाकेलिस्पृशा कीचकबान्धवानाम् ।
अश्वप्रसङ्गेऽप्यभिधीयमानो गन्धर्वशब्दो गरलायते स्म ॥ ८६ ॥


यस्मितथोक्त स्यमन्तपञ्चक कुरुक्षेत्रे परशुरामनिहतक्षत्रियरुचिरमयहदपञ्चकमिव स्थितम्, क्वचित् नीलतया मदेन कण्डूलाना दर्पवता वेतण्डाना गजाना शुण्डाभि विधूनिता कम्पिता विटपमाला शाखापह्यय यस्मिस्तथोक्त तमालकानन तापिञ्छवनामिव स्थितम्, क्कचित् धवलतया मन्दरेण गिरिणा मथनात् विक्षोभितानि उत्थापितानि फेनाना कूटानि राशय यस्मिंस्तथोक्त क्षीरोदस्य कलशाब्धे मध्यमिव स्थितम्, उन्नमितानि लाङ्गूलानि येन तत्, उद्रयमिता उत्पा दिता हुकारा येन तत्, उल्ललिता उत्क्षिप्ता धूलय येन तत्कम् । उद्दामा तारा घण्टाना ग्रैवेयकाणा रवा यस्मिंस्तत्, गा एव धन दक्षिणेन पुर पुरस्य दक्षिणभागे व्यग्रतर ग्रहणे अतिप्रवण सैन्य यस्य तेन सुशर्मणा त्रिगर्तेश्वरेण काल्यमान् नोद्यमान निशम्य क्ष्रुत्वा सेनाया कुम्भिकुलस्य गजवृन्दस्य गम्भीरबृहिताना गर्जिताना आरम्भै उपक्रमै मन्दिराग्रेषु सौधशिखरेषु सिहप्रतिच्छन्दाना कृत्रिमसिंहाना बृन्दस्य मुखानि कन्दराणीव तेषा मौननियम विभिन्दन् । प्रतिध्वनयन्नित्यर्थं । अनुकूले पवमानै वायुभि पुर अग्रे नाटिता पटा येषु तै अतएव वैरिभटाना शत्रुयोधाना जीवितस्य आहरणाय आहर्तुमिति `तुमर्थाच भाववचनात्’ इति चतुर्थी । वैवखत यम आह्वयद्भिरिव स्थितै केतुदण्डं ध्वजै परिमोटित छिन्न गगनतटिन्या आकाशगङ्गाया तटयो विटपिना वृक्षाणा वाट समूह येन तथो विराटोऽपि रणप्रयाणस्य आरम्भ स्नाह आटीकत आचरितवान् । उत्प्रेक्षातिशयोक्त्यो सचुष्टि ॥

 सरयायेति । सख्याय युद्ध कर्तुमिति ‘क्रियार्थं-' इत्यादिना चतुर्थी । यानेषु वाहनेषु गजादिषु समारोदुमिच्छा समारुरुक्षा सैव केलि क्रीडा ता स्पृश


  1. ‘सालवनम्” इति पाठ
  2. भथनपरिक्षोभित ’ इति पाठ
  3. ’उल्लसित' इति पाठ
  4. ‘दक्षिणेन पुर व्यग्रतरसयेन तेन काल्यमान’ इति नास्ति वचित्
  5. ‘सैन्थपरिवर्तेन’ इति पाठ
  6. ‘जीवितहरणाय’ इति पाठ
  7. ‘केतनदण्डै' इति पठ
  8. ‘आरभटीम्’ इति माठ
  9. ‘अटीकत’ इति पाठ