पृष्ठम्:चम्पूभारतम्.pdf/२८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
चम्पूभारते


पाटलीकृतपयोधरपङ्क्ति प्रादुरास शनकैरथ सध्या।
वासरस्य रजनेरपि सीम्नोर्मध्यभागकुरुविन्दशिलेव॥९३॥
 सध्या बभौ सा समरे भटौघौ
  बिम्ब विभिद्यादिति भीतिभारात्।
 विवस्वता विद्रवता विसृष्टा
  नभ स्यले दीप्तिरिवाग्निदेया॥९४॥
[१]भ पयोधेर्नवविद्रुमकक्षी क्रमेण सध्या ऋशिमानमाप।
उद्यत्प्रकोपैरुभयैरनीकैर्विभज्य नीतेव विलोचनानी ॥ ९५ ॥
ध्वजिनीजनित रजोऽन्धकार त्वरित बान्धवकौतुकातिरेकात्।
परिरब्धुमिवान्धकारसघ परमार्थो रणचत्वर जगाहे॥ ९६ ॥


 पाटलीकृतेति । अथ सूर्यास्तमयानन्तर पाटलीकृता क्ष्वेतरक्तीकृता पयोघराणा मेघाना पङ्क्ति यया सा सध्या वासरस्य अह रजनेरपि रात्रेक्ष्च द्वयो सवन्धिन्यो सीन्मो अवधिपरिच्छेदकदेशयो मध्यभागे कुरुविन्दशिला पध्मरा गध्षदिवेत्युत्प्रेक्षा। शनकै त्र्कमेण प्रादुरास आविर्बभूव॥९६॥

 सध्येति । सा एवमाविर्भूता सध्या समरे युध्दे भटाना अपरावर्तिना ओप समूह बिम्भ मन्मण्डल विभिन्द्यात् विपाटयेत् इत्त्युक्तप्रकारात् भीति भारात् भयातिशखात् विद्रवता पलायमानेन विवखता सूयेण अग्रये देया रात्रि- दातव्या अत एव नभ स्थले आकाशे विसृष्टा निहिता दीप्ती प्रभेवेत्युत्प्रेक्षा। बभौ। भाते कर्तरि लिट्।अत्र सूर्यप्रभाया रात्रावग्नो प्रविशनमागनमसिद्धम्॥ ९४ ॥

 नभ इति । नभस आकाशस्वैव पयोधे समुद्रस्य नवाना विदुमाणा ष्री सपदिति परम्परितरुपकाम् । सध्या उद्यत्प्रकोपै अतएव उभयै अनीकै मात्स्य त्रैगर्तसैन्यै विभज्य सम विभाग कृत्वा विलोचनानि स्वस्वनेत्राणि नीति प्रापि सेवेत्युत्प्रेक्षा।क्मेण कशिमान कृशत्व आप आगात् । ननाशेत्यर्थ। अत्र लोचनाना प्रकोपादारुण्यगुणनिमित्ता सध्याप्रापणौत्प्रेक्षा पूर्वोक्तरूपकेण ससृष्टि ॥ ९५ ॥

 ध्वजिनीति । ध्वजिनीभ्या सेनाभ्या उमाभ्या जनित करितुरगरथपत्तिपदघष्टनोत्य रज एवान्धकार ध्वान्त बान्ववेन साजात्यकृतेन य कौतुकातिरेक हर्षातिशय तस्माध्देतो परिरब्धु आलिङ्गितुमिवेत्वुत्युप्रेक्षा। परमार्थ वास्तव अन्धकारसघ तमोराशि रणचत्वर युध्दाङ्गण त्वरित शीघ्र जगाहे प्रविवेश। अत्र रजस्तमसो 'अन्ध करोति लोकम्'इति व्युत्पत्तिसिध्द साजात्यकुतबान्धवमिति ध्येयम्। औपच्छन्दसिकम्॥९६॥


  1. 'दिवस्यले' इति पाठ २ 'आगात्' इति पाठ