पृष्ठम्:चम्पूभारतम्.pdf/२८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
षष्ठ स्तबक ।


 सकोत्त्य पक्षानेकेषु सविशत्स्वपि पत्रिषु ।
 विस्तार्य पक्षानपरे विचेरुस्तत्र पत्रिण ॥ ९७ ॥
शरवर्षभयेन तत्र युद्धे सकले कङ्ककुले गतेऽपि दूरम् ।
प्रमद् दधदेक एव कङ्क परिबभ्राम सभीमपक्षपात ॥ ९८ ॥
 अन्योन्यपट्टसविघट्टभवै स्फुलिङ्गै
  राजिस्थले 'तिमिरकर्दमभाजि योधा ।
 आगामिनीषु समितिष्वधिक विधातु
  मासन्प्रतापनवबीजमिवावपन्त ॥ ९९ ॥
 नलिनीशबिम्बपथचारमलब्ध्वा
  बभसि भ्रमत्सु नववीरसुरेषु ।


 सकोच्येति । तत्र अन्वकारे एकेषु कतिषु पत्रिषु पक्षिषु पक्षान् गस्त सकोच्य मुकुलयित्वा सविशत्सु निलीयमानेषु सत्स्वपि । कुलायेष्विति भग्घ। अपरे कतिचित् पत्रिण पक्षिण बाणाश्च । ‘पत्रिणौ शरपक्षिणौ' इत्यमर । पक्षान् विस्तार्य विकासयित्वा तत्रैव विचेरु सवरति स्म । श्लेषसकीर्णो विरोधाभास ॥ ९७ ॥

 शरेति । तत्र युद्धे । तद्देश इत्यर्थ । शरवर्षभयेन बाणसपातभयेन सकले कङ्काना गृध्राणा कुले दूर दूरदेश गते सत्यपि प्रमद सतोष प्रकृष्टरणगर्व च दधत् वहन्नेव एक कङ्क गृध्र युधिष्ठिरश्च भीमेन भयकरेण पक्षयो पातेन गमनेन भीमस्य पक्षपातेन सभयकरणेन च सहित सभीमपक्षपात सन् परित सवत्र बभ्राम सचचार । अत्रापि पूर्ववद्विरोधाभास । औपच्छन्दसिकम् ॥ ९८ ॥

 अन्योन्येति । योधा उभये भटा अन्योन्यस्य पट्टसेभ्य खङ्गविशेषेभ्यः पट्टमानामिति वा विघठ्ठेन सघर्षेण विघट्टद्वा भवन्ति जायन्त इति भवै स्फुलिङ्गं अग्निकणै उपलक्षिता आगामिनीषु समितिषु युद्धेषु अविक उपचय विधातु तिमिर तम एव र्क्दम पङ्क भजतीति भाजि आजिस्थले युद्धक्षेत्रे प्रतापस्य नव बीज आवपन्त न्यस्यन्त इवेत्युत्प्रेक्षा । आसन् बभूवु । अत्र तिमिरस्य पङ्कत्वेन रूपणेन आजिस्थलस्य केदारत्वरूपणप्रतीतेरेकघतिरूपकालकार ॥ ९९ ॥

 नलिनीति । नवा वीरा अपरावर्त्यमृतभटा एव सुरा तेषु। देवभूय गतेषु योधेष्वित्यर्थ । नलिनीशस्य सूर्यस्य बिम्बे पन्था बिम्बपथ तस्मिन् चार गमन अलब्ध्वा अप्राप्य । तदा सूर्यस्यास्तगतादिति भाव । नभसि आकाश एव भ्रम-