पृष्ठम्:चम्पूभारतम्.pdf/२८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
चम्पूभारते


तस्या निशाया तु तम कदम्बक
 निमीलनोन्मीलनयोर्ध्शा यथा ।
[१]इत्थ तयोर्मात्स्यसुशर्मणोस्तथा
 समानरूप फलमेव सदधौ ॥ १०५ ॥
विमानितो वायुभुवा विराटतो
 विमोचितो वर्मभुवा दयालुना ।
तया रजन्येव स सामिशेषया
 सम ध्वजिन्या निरगाद्यथागतम् ॥ १०६ ॥
व्याकृत्तशीर्षकरको विमलास्थिदन्तो
 रक्तहृढशुकधरो रथकेतुदण्ड ।
से[२]नाक्ष्याद्धृतशम स्वयमाजिरङ्ग
 कङ्कादिवाप चरमाश्रमसप्रदायम् ॥ १०७ ॥


 तस्यामिति । तस्या निशायारात्रौ तमस कदम्बक वृन्द दृशा लोकनेत्राणा सबन्धिनो निमीलनस्य उन्मीलनस्य च दूयोरपि सम।नरूप एकविधमेव फल इदमेत दिति वस्तुपरिच्छेदज्ञानशून्यत्वरूपम् । यथा सदवौ सघटयात्क्रे तथा तस्या निशाया युद्धमपि मात्स्यस्य विराटस्य सुशर्मणश्च द्वयोरपि समानरूपमेव फल बन्धनरूप सदधौ । अत्र तमोयुद्धयो प्रकृतयो समानफल्सदायखेनैौपम्यस्य गम्यत्वातुख्य योगिताभेद । शृत्त तु इन्द्रवशावशस्थमिश्रितोपजातिभेद ।‘स्यादिन्द्रवशा ततजैरसयुतै’ इति इन्द्रवशालक्षणम् । वशस्थलक्षण तूक्तम् ॥ १०५ ॥

 विमानित इति । वायुभुवा भीमेन विमानित । बद्ध इति यावत् । दयालुना करुणाशीलेन बर्मभुवा वर्मराजेन विराटत विराटात् विमोचित अनुज्ञापित । तदानी तस्य स्वप्रभुत्वादिति भाव । स सुशर्मा सामि अर्ध शेष यस्यास्तया। अर्धावशिष्टयेत्यर्थ । तथैव रजन्या रात्र्या यथागतम् । यस्मादागतस्त देशमुद्दिश्येत्यर्थ । ध्वजिन्या सम सेनया सह निरगात् निर्गतवान् । वशस्थम् ॥ १०६ ॥

 व्याकृत्तेति । व्याकृत्त छिन शीर्ष शिर एव करक कमण्डलु यस्य तथोक्त । अविमला शुभ्रा अस्थीन्येव दन्ता यस्य तथोक । रक्तह्रदा एव अकुशानि काषायचस्राणि वरतीति तद्धर ग्थकेतुरेव दण्ड यस्य तथोक्त । सेनाक्षयात् घृत शम युद्धोपरम एव अन्तरिन्द्रियनिग्रह येन तथोक्त । आजिरङ्ग युद्धदेश स्खयमपि कङ्कात् युधिष्ठिरात् चरमाश्रमस्य सन्यासस्य सप्रदाय आचार आप प्राप्तवानिवेत्युत्प्रेक्षा । समस्तवस्तुवर्तिसावयवरूपकोज्जीवितेति द्वयोरङ्गाङ्गिभावेन सकर ॥१०७॥


  1. ‘युद्धम्’ इति पाठ
  2. ‘सेनाक्षधूग्धृतशश्र ’ इति पाठ