पृष्ठम्:चम्पूभारतम्.pdf/२९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
सप्तमः स्तबकः।


 आरूढे द्यामर्कबिम्बे परेधु
  साक सैन्यै सार्वभौम कुरूणाम् ।
 पार्थादेका बिभ्रदाहृत्य गोत्रा
  मात्स्याद्न्या त[१]त्पुर हर्तुमागात् ॥ १ ॥
[२]सुदूरमार्गश्रमविह्वलाङ्गी सेना समस्ता धृतराष्ट्रसूनो ।
आभीरवाटान्तिक एव तस्थौ सद्यो निरुद्धेव तदाज्यगन्धै ॥ २ ॥

 तावत्तस्य पादात सर्वाभिसारेण गाह गाह गवा व्रज व्रजगृहे प्रज[३]गृहे ।


 आरूढ इति । परेद्यु दक्षिणगोग्रहणदिवसात् परस्मिन् दिवसे अर्कबिम्बे सूर्यमण्डले द्या आकाश आरूढे ईषदूरमाक्रान्ते सति कुरूणा सार्वभौम दुर्योधन । पार्थात् धर्मराजात् एका गोत्रा भुव आहृत्य घृतेनापहृत्य बिभ्रदपि सन्। “नाभ्यस्ताच्छतु ’ इति नुन्निषेध । माव्स्यात् विराटादपीत्यपिरुभयत्राप्यध्याहार्य । ‘कमपराधलव मयि पश्यसि’ इत्यादाविव गम्यमानार्थत्वादप्रयोग । अन्या गोत्रा भुव गोसमूह च । ‘गोत्रा गोनिचये भूम्याम्' इति वैजयन्ती । हर्तु तस्य पुर विराटस्य पट्टण प्रति । सैन्यै चतुरङ्गै साकम् । ‘साक सना सम सह' इत्यमर । आगात् प्राप्तवान् । ‘प्रायो धनवतामेव धने तृष्णा गरीयसी । पश्य कोटिद्वयासक्त लक्षाय प्रवण बनु ॥' इति प्रसिद्धेरिति भाव । अत्र भूगोवृन्दयो क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्या दुष्पूरा बनवता वने तृष्णेति वस्तुन प्रतीतेरलकारेण वस्तुध्वनि । शालिनीमृत्तम् ॥ १ ॥

 सुदूरेति । सुदूरेण अतिदूरेण मार्गेण । मार्गगमनेनेत्यर्थ । य श्रम तेन बिहलानि श्रान्तानि अङ्गानि यस्यास्तथोक्ता । अतएव समस्ता धृतराष्ट्रसूनो दुर्योधनस्य सेना। आभीरवाटस्य गोपपल्लथा अन्तिके समीप एव । तस्या गोपपल्लस्य सबन्धिभि आज्यगन्धै धृतपरिमुलै. सद्य आगमनक्षण एव निरुद्धेवेत्युत्प्रेक्षा । तस्थौ अतिष्ठत् । परिमलाघ्राणस्य श्रमशामकत्व प्रसिद्धम् ॥ २ ॥

 तावदिति । तावत् तदानीमेव तस्य पादात पादचारि बल ब्रजगृहे गोपपल्लथा गाह गाह प्रविश्य प्रविश्य सर्वाभिसारेण सर्वोद्योगेन गवा व्रज वृन्द प्रकर्षेण जगृहे जग्राह ।


  1. ‘तत्पुरे’ इति पाठ
  2. ‘बिदूर’ इति पाठ
  3. ‘जगृहे’ इति पाठ