पृष्ठम्:चम्पूभारतम्.pdf/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
चम्पूभारते

निशाचरै सम बाल्ये नियोद्रुमिव कौतुकी।
उत्तानशयने मुष्टिमुदग्रा मारुतिर्दघौ॥ ५६॥

तत क्रमेण गतेषु कतिपयेषु वासरेषु
पन्द्रिरात्मपितृयोषिति भूमौ स्पर्शन परिहरन्त इवैते।
जानुभि करसरोजसहायौञ्चक्तम चमदकुर्वत बाला ॥ ५७ ॥

आदाय भीममतिमासलमुत्तमाङ्गे-
 ऽप्याघ्राय जानुकृतचङ्कममाश्रमान्ते।
वाहालतैव वहनाद्विरराम शश्व-
 त्कौतूहल न तु कदाचन तापसीनाम् ॥ ५८ ॥

वृद्धतापसपुर प्रसारित वेणुदण्डमवलम्ब्य शैशवे।
भावयन्निव गदापरिग्रह भाविन पवनभूश्वचार स ॥ ५९ ॥


ना नन्दनानां पुत्राणा आगमसपदा लामैश्वर्येण, पञ्चाना नन् ॥ ५५ ॥

पारिजातादीना सपदेति च । अमितपचामनल्पाम् । ' मितनखे च इति उपपदे पचे खशि 'अरुर्द्विषद्-' इत्यादिना भुम् । मुदमानन्द वभर धृतवान् । बिभर्ते कर्तरि लिट् यत्तु 'अमितमधिक पचाबभार पक्व बभार प्राप्तवानित्यर्व ' इति नृसिंह तत्तस्य 'नालकारो न शब्दस्य प्रक्रियात्र विलिख्यते' इति सूचित व्याकरणमौढथ विशदयति। यत पचेरेकाच्कत्वादाम 'कृञ्चानुप्रयुज्यते लिटि' इत्यत्र अनुत्रयोगस्य प्रसत्तयभावादिति॥

 पुत्रेष्विति। क्रमात्पोषितेषु तेषु पुत्रेषु पञ्चसु विहरत्सु ऋडत्सु सत्सु विलोकयन्त्यास्तान्पश्यन्त्या कुन्त्या अन्तरङ्ग मनो माद्या सपत्यास्तनयौ नकुलसहदेवौ यमत्वमन्तकत्व युग्मजातत्व च प्राप्याप्याप्याययामासतुरानन्दयेताम् । अत्र अन्तेकत्वेऽपि सतोषजननमित्येको विरोध । सपन्तीपुत्रत्वेऽपि तदीत्यपर । युग्मत्वेन स्वोपदिष्टविद्याद्वारा स्वपुत्रत्वेन च जननादविरोध इति क्ष्लेषप्रतिभोत्थापितो विरोधाभासालकार ॥ ६४ ॥

 तैरिति । तैर्युघिष्ठिरादिमि ॠषिपुत्रै सह दृढीकृतासु त्रिचतुरादिमेलनेन दार्ढ्य प्रापितासु वनलतासु आदरात्परिचितस्यारवब्धस्य डोलाविधेर्डोलायन्त्रस्य पर्यायलब्व ऋमप्राप्त पवमानसूनोर्भीमतस्यारोहणमवसानभूमि समाप्तिस्थान दुतमसकृदभूत् । अतिमासलतया भीमस्य वनलता बहुशस्त्रुटिता बभूवुरित्यर्थ ॥ ६५ ॥

 भीमेनेति । अन्ये सगर्भ्या सोदरा युधिष्ठिरनकुलसहदेवा भीमेन दन्त युगले विधृत स्तम्भितमद्रिनिम पर्वततुल्यम् । अत्युन्नतमिति यावत् । वनेभवं वन्यमिम गज यमारुरुह्रुरारूढवन्तस्त वन्येभ मानी विजयोऽर्जुन खयमात्मनै-


[१][२] [३]

  1. ’अमिताबमार’ इति पाठ
  2. ’दोला ’ इति पाठ
  3. विधृतेयमये’ इति पाठ