पृष्ठम्:चम्पूभारतम्.pdf/३००

एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
चम्पूभारते


 उदितोऽसि विराटतभूपतेरूद्राद्धद्र कथ त्वमीहश |
 प्रवया अपि य कुतूहलात्परसैन्यैरधुनापि युध्यते ॥ २८ ॥
सारथौ गतभयेऽपि रथी त्व सगरे यदि बिभेषि रिपुभ्य |
मत्स्यकेकयभुवा भु[१] जभाजा मानकृन्तनमितोऽपि किमन्यत् ॥ २९ ॥
 वि [२]स्तार्य समदि विशृङ्खलवीरवाद्
  युद्धात्पमलायितवतोऽद्य तवाङगकम्य |
 अन्त पुरेषु हसतामबलाजनाना-
  माचार्य एव भविता कुचवल्गितानाम् ॥ ३० ॥


 उदित इति | हे भद्र, विपरीतलक्षणया अभद्र| कुलाधमेति यावत्| ईदृश रणभीरू त्व विराटभूपते महावीरस्य उद्रात् गर्भात् कथमुदितोऽसि जातोऽसि| कथशब्दोऽत्राश्चर्ये | 'कारणगुणा हि कार्यगुणानारभन्ते' इति प्रसिद्धे र्विरूद्धत्वादाक्ष्चर्यम् | प्रधया अतिवृद्धोऽपि य विराट परेषि शत्र्णा सैन्यै सह| अधुना अत्यन्तदृद्धमावेऽपीत्यर्थ | कुतूहलात् युध्यते | हिरवधारणे | अत्र तादृग्रणधीरादीदृग्रणभीरूत्पत्तिवर्णनाद्विकार्योत्पत्तिरूपो विषमप्रभेद | वैतालीयम् ॥ २८ ॥

 सरथविति| सारथौ मयि गत भय शात्रव यस्य तथोक्ते सत्यपि| रथी रथिक त्व सगरे रिपुभ्य शत्रुभ्य बिभेषि यदि| त्रस्यसि चेदित्यर्थ| इत तव शत्रुभयप्राप्तेरपि अन्यद्वस्तु भुज बाहप्रताप भजन्तीति तद्भाजा भत्स्यभुवा पितृवश्याना केकयभुवा मातृवश्याना द्वयेषामपि मानस्य कृन्तन छेद् | किमिति काकु | त्वत्पलायनमुभयकुलकीर्तिकरमित्यर्थ | 'पुन किम्' इति पाठस्तु पुन शब्देन अन्यदियि लक्षयित्वा कथचिधोज्य | स्वागता ॥ २९ ॥

 विस्तार्येति| समदि अन्त पुरस्त्रीसभाया विशृङ्कल निर्णिरोध वीरवादम्| 'षष्टोऽपि न कक्ष्चन पानण्डवोऽभूत्' हतीत्यादिवीरालाप वीरस्यैव वादमिति च| विस्तार्य उद्धोष्य| अद्य युद्धात्पलायितवत तव अड्गकम्प अन्त पुरेषु हसता एतावदेव तव वीर्यमिति परिहास कुर्वता अबलाजनाना सबन्धिना कुचयो वल्पनाना हासक्षोभजनितकम्पाना आचार्य उपदेष्टा भविता भविष्यत्येव| न तु न भविष्यतीत्यर्थ|युद्धे पलायित्वा गत वीक्ष्य सकुचक्षोभ हसिष्यन्तीति समुदायार्थ|अत्र स्त्रीणामेव तथा हासे किमुत पुरुषाणामित्यर्थान्तराक्षेपार्थापत्यलकार| तथा वस्तुना प्रतीयत इति वस्तुनालकारध्वनि ॥ ३० ॥


  1. 'बलभाजां मानकर्तनभितोऽपिपुन किम्' हति पाठ
  2. 'विस्तीर्य' हति पाठ