पृष्ठम्:चम्पूभारतम्.pdf/३०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०४
चम्पूभारते


विजयस्य रथे ततो निपेतुर्वि[१]मतानामिषव पर सहस्रा ।
जनमेजययागवेदिमध्ये जगता भीतिकरा इवाहिसघा ॥ ३७ ॥
 जम्भद्विषोऽपि तनयो जगदेकवीरो
  जन्य समारभत जुम्भयितु महीय ।
 प्रत्यर्थिरक्ततटिनीरन्नपनै शराणा
  भेत्स्यन्निवाथ पितृकाननवासदोषम् ॥ ३८ ॥
चलदश्वरथद्विपोत्थरेणून्वरणस्रङमधुभि प्रणीय शान्तिम् ।
सुखदृष्टरणा यथा भवेयु सुरवामा गगने तथा स[२]
मेय् ॥ ३९ ॥


प्रतिवादिवाक्योपन्यासा सिद्धान्त ग्रन्थकत्रभिमताथमिव युद्धाय योद्ध दूषितु चेति । ‘तुमर्थाच्च भाववचनात्’ इति चतुर्थी । पयवारयन् सर्वतो निरुन्धन्ति स्म । अत्र गाण्डीवटकारेण अजुनानुमानादनुमानालकारेण ईष्याहेतुकपरिवारणसमर्थनात्मककाव्यलिङ्गोज्जीवनात् द्वयोरङ्गाङ्गिभावेन सकर । अस्य च करतलद्वयमण्डपेति परम्परितरूपकेण सवासिन्धुरिति केवलरूपकेण सिद्धान्तमित्युपमया च ससृष्टि । उपमया चाजुनप्राबल्यकौरवदोबल्ययो प्रतीतेरलकारेण वस्तुध्वनिरित्यपि प्राहु ॥

 विजयस्येति । तत परिवारणानन्तरम् । पर सहस्रा सहस्त्रेभ्यो ऽधिका विमताना शत्रूणा इषव बाणा विजयस्य अजुनस्य रथे जगता भीतिकरा भयकरा अहिसघा सर्पसमूहा जनमेजयस्य पारिक्षितस्य राज्ञ सबन्धिन्या यागवेदेर्मध्ये वहिकुण्ड इव निपेतु । अत्राप्युपमया कौरवबाणाना सद्यो नश्वरत्वप्रतीतेरलकारेण वस्तुध्वनि । औपच्छन्दसिकम् ॥ ३७ ॥

 जम्भेति । अथ जगत्येक मुख्य वीर । वैवक्षिकविशेष्यभावात् समास । जम्भद्विष इन्द्रस्य तनय अर्जुनोऽपि शराणा निजबाणाना पितृकानने श्मशाने यो वास तेन यो दोष अशुचित्वरूप त प्रत्यर्थिना शत्रणा रक्ततटिनीषु शोणितनदीषु स्नपनै अभिषेचनै भेतु क्षालितु इच्छन् भेत्स्यन्निवेति फलोत्प्रेक्षा । महीय क्ष्लाध्य जन्य युद्ध जम्भयितु प्रकटयितु समारभत उपक्रा- न्तवान् ॥ ३८ ॥

 चलदिति । चलद्भि धावद्भि अक्ष्वै रथै द्वैिश्च उत्था उद्धृता रेणू धूली ता वरणस्रजा खयवरार्थपुष्पमाल्याना मधुभि मकरन्दरसै शान्तिं क्षय प्रणीय प्रापग्य खय सुख अनावरण यथातथा दृष्ट रण याभिस्तथोक्ता यथा भवेयु तथा सुरवामा अप्सरस गगने आकाशे समेयु मिलन्ति स्म । अत्र युद्धे निश्चित्य नूतनवल्लभप्राप्तिं गृहीतवरणस्रजो गगने सजग्मुरित्यर्थं ।


  1. ‘स्ववीर्यम्’ इति पाठे
  2. “समीयु ’ इति पाठ