पृष्ठम्:चम्पूभारतम्.pdf/३०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०५
सप्तम स्तबक ।


कौन्तेयकर्णद्वितयोपकण्ठमौहूर्तिकावेदितजैत्रयात्रै ।
आशातशल्यै रुरुधेऽथ भल्लैराशा कुबेरस्य च वैरिणा च ॥ ४० ॥
 उद्धारसधिपरिमुक्तिषु मार्गणाना-
  माधे उभे अपि तदा तिसृषु क्रियासु ।
 सायुज्यमापतुरिवान्तिमया समीके
  चक्रीकृते धनुषि शक्तसुतेन तेन ॥ ४१ ॥
युद्धसीम्नि [१]भृतगर्वविप्रुषो मू[२]र्च्छितान्कटकनि सृताम्भस ।
तत्र लक्ष्यमकरोत्स कुञ्जरास्तस्य तात इव शैलसचयान् ॥ ४२ ॥


अत्र रणरेणो वरणमाल्यरसक्षयणासबन्धेऽपि सबन्धोस्तिरूपाया अतिशयोक्ते अजुनहनिष्यमाणवीरभटाना असख्येयत्वरूपवस्तुव्यञ्जकाया रसक्षयणयोर्हेर्वेतुहेतुमतोऽतिरूपस्य हेत्वकारस्य च द्वयोरेकवाचकानुप्रवेशसकर ॥ ३९ ॥

 कौन्तेयेति । अथ कौन्तेयस्य अर्जुनस्य सबन्धिन कर्णद्वितयस्य श्रोत्रयुग्मस्य उपकण्ठाभ्या समीपाभ्यामेव मौहूतिकभ्या ज्यौतिषिकाभ्या आवेदिता ज्ञापिता जैत्रयात्रा येषा तै । आर्णाकृष्टगुणमुक्तैरित्यथ । सव्यसाचित्वात्कर्णद्वितयेऽपीत्युक्तम् । आ समन्ताच्छातानि तीक्ष्णानि शल्यानि बाणाग्राणि येषा तै भमल्लै बाणविशेषै । कुबेरस्य आशा उत्तरदिक्, वैरिणा कौरवाणा आशा गोग्रहणतृष्णा च, द्वयमपि रुरधे निरुद्धा भग्ना च । अत्र कुबेरदिश कौरवतृष्णायाध श्लेषभित्तिकाभेदायवसितेन रोधेनौपम्यस्य गम्यत्वात्तुत्ययोगिताभेद ॥ ४० ॥

 उद्धारेति । तदा समीके युद्धे तेन शक्रसुतेन अजुनेन । धनुषि गाण्डीवे चक्रीकृते गुणाकर्षणेन मण्डलीकृते सति । मार्गणाना बाणाना सबन्धिनीषु उद्धार निषङ्गादादानम् , सधि सधानम्, परिमुक्ति प्रयोग , तासु तिसृषु क्रियासु । निर्धारणे सप्तमी । तासा मध्य इत्यर्थ । आधे उभे प्रथमद्वितीये उद्धारसधानक्रिये द्वे अपि अन्तिमया मोचनक्रियया सह सायुज्य एकीभाव आपतु प्राप्ते इवेत्युत्प्रेक्षा । लाघवातिशयादज्ञेयादानसधान शराणा भोचनमेव सर्वैर्ददृश इत्यर्थ ॥ ४१ ॥

 युद्धेति । कटावेव कटकौ कुम्भौ ताभ्या नि सृतानि निर्गतानि अम्भासि मदजलानि येषा तथोक्तान् । अन्यत्र नितम्बनिभृतनिझीरोदकान् । अतएव ध्ता धृता गर्वस्य अहकारम्य विघ्ष यैस्तथोक्तानिव स्थितानित्युद्रेक्षा । तत्र युद्धसीम्नि रणभुवि मूर्च्छिछतान् व्याप्तान् कुञ्जरान् गजान् स अर्जुन तस्य अर्जुनस्य तात पिता इन्द्र शैलाना सचयान् समूहानिव लक्ष्य शरव्य अकरोत् ।


  1. ‘भुजगर्विणा विषामुच्छूितान्'
  2. ‘भुजगवविप्रुषामुच्छूितान्’ इति च पाठ