पृष्ठम्:चम्पूभारतम्.pdf/३०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८७
सप्तम स्तबक ।


तुङ्गा गजाश्च जवनास्तुरगाश्च [१] शूरा
 योधाश्च तेन निहता भुवमाशु जग्मु ।
निद्रास्यतो निबिडमत्र [२]नरेन्द्रसघा-
 त्प्रागेव सम्यगवकाशजिघृक्षयेव ॥ ४६ ॥

[३]गङ्गा सिता रविसुताप्यसिता पिशङ्गी
 चक्रे तयो सहचरी च पुरा विधात्रा ।
[४]शीणा रुचा न तटिनीति किलार्जुनेन
 बाणालिभि शतमसृक्सरिता वितेने ॥ ४७ ॥


स्मात् । उतविंबकबन्धात् भिया भयेन दिवि आकाशे दूरं पलायत धावति स्म । अत्र मौनजन्यभयस्य विशेषणगत्या पलायनहेतुत्वात्पदाथहेतुककाव्यलिङ्गस्य भ्रान्तिमदुज्जीवितत्वात् द्वयो सकर । यत्तु ‘गतप्राण दृष्ट्वा लज्जावती बभूवेत्यर्थ ’ इति मृसिंह , तदनाघ्रातशङ्करगन्धस्य तस्य न चोद्यम् । त्रासेन सचारिण लज्जोदयस्य लोकशास्त्रोभयविरुद्धत्वादिति ॥ ४५ ॥

 तुङ्गा इति । तुङ्गा उन्नता गजाश्च, जवना जत्राधिका तुरगा अश्वाश्च, शूरा शौर्यशालिन योधाश्च, तेन अर्जुनेन निहता छिन्ना सन्त । अत्र युद्धभूमौ निबिड सबाध यथा तथा निद्रास्यत अग्रे प्रस्वापनास्त्रेण शयिष्यत । नरेन्द्राणा राज्ञा सघात् प्राक् पूर्वमेव सम्यक् असबाध यथा तथा । अवकाशस्य शयनस्थलस्य प्रहीतुमिच्छया जिघृक्षयेवेत्युत्प्रेक्षा । भुव प्रत्याशु जग्मु । सबाधे सति नरेन्द्रापेक्षया दुर्बलानामवकाशस्य दुर्लभत्वादिति भाव ४६

 गद्रेति । पुरा सृष्टिकाले विधात्रा ब्रह्मणा गङ्गा नाम सिता श्वेता तटिनी नदी चके स्थ । रविसुता यमुना नाम असिता नीला तटिन्यपि चक्रे । तयो गङ्गा यमुनयो सहचरी सखी सरखती नाम पिशङ्गी पिङ्गला । गौरादित्वात् डीप् । तटिनी चक्रे । रुचा कान्त्या शोणा रक्ता काचित्तटिनी न चक्रे । इति किल उक्तप्रकाराद्धेतोरिवेत्युत्प्रेक्षा । अर्जुनेन बाणाना आलिभि पङ्किभि । अस्रक्सरिता रक्तनदीना शत वितेने सृष्टम् । अत्र ‘गङ्गा सिता रविसुताप्यसिता पिशङ्गगी चक्रे तयो सहचरी च पुरा विधात्र इत्येव पूर्वार्धम् । द्वितीयान्तपाठे तु विरिश्चेनेति व्यत्ययतोऽनुषङ्ग , चक्रे इत्यस्य स्थलत्रये कर्तरि एकत्र कर्मणि च प्रयोगमाश्रित्यान्वयायोगश्च । यद्यपि शोणो नद विधात्रा दृष्ट एव, तथापि न स नदी । अतएव ‘ शोणा रुचा न तटिनी’ इत्युक्तम् ॥ ४७ ॥


  1. ‘वीरा ' इति पाठ
  2. ‘नृपेन्द्र' इति पाठ
  3. ‘गङ्गां सिता रविसुतामसिता पिशङ्गी चक्रे तयो सहचरीं च पुरा द्विरिंचि' इति पाठ
  4. ’शोण कृता' इति पाठ