पृष्ठम्:चम्पूभारतम्.pdf/३१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१९
सप्तम स्तबक ।


 मात्स्यस्तत प्रमुदितो महितेऽहि कन्या
  शौरौ समेयुषि सहाखिलबन्धुवर्गै ।
 मृद्वी शिरीषकुसुमादपि पार्थसूनो
  सीमाशिलामतनुत प्रथमाश्रमस्य ॥ ७२ ॥
तथोपचार विदधे सुदेष्णाजानि स पार्थेषु समाधवेषु ।
तमेव गान्धारपति यथा ते जानीयुरत्यन्तकृतोपकारम् ॥ ७३ ॥
 अथोल्लास्य कुरूनेतान्हरिर्मात्स्यपुराद्ययौ ।
 मन्दारप्रमुखान्क[१]ल्पान्वसन्त इव नन्दनात् ॥ ७४ ॥

 इत्यनन्तभट्टकविकृतौ चम्पूभारते सप्तम स्तबक ।


 मात्स्य इति । तत अनन्तर मात्स्य विराट प्रमुदित सतुष्ट सन् शौरौ श्रीकृष्णे अखिलबधुवगै सह समेयुषि प्राप्तवति सति महिते चन्द्रतारादिगुणसपत्त्या ऋष्ये आह्लि वासरे कस्मिंश्चित् शिरीषस्य कुसुमादपि भृद्वीं सुकुमारा कन्या उत्तरा पार्थसूनो अभिमन्यो प्रथमाश्रमस्य ब्रह्मचर्यस्य सीमाशिला अवधिदेशदृषद अतनुत चक्रे । अभिमन्यवे कन्या प्रायच्छदित्यर्थ । अत्र शिरीषकुसुमसुकुमार्या परषसीमाशिलात्ववर्णनाद्विरूपघटनात्मकविषमप्रभेद । एव पत्नीत्वस्य व्यङ्गस्य ब्रह्मचयसीमाशिलात्वेन भङ्गयन्तरेण कथनात्पर्यायोत्तयलकार । द्वयोक्ष्चैक्याचकानुप्रवेशसकर ॥ ७२ ॥

 तथेति । सुदेष्णा जाया यस्य स सुदेष्णाजानि स विराट । माधवेन' कृष्णेन सहितेषु समाधवेषु पार्थेषु वर्मराजादिषु विषये उपचार पूजा तथा विदधे चक्रे यथा ते सकृष्णः पार्था त धूतेन सर्वस्व हृत्वा तादृग् दु खदायिन गान्धारपति शकुनिमेव अत्यन्त कृत उपकर येन तथोक्त जानीयु भावयेयु । शकु तिना राज्याद्भ्रशने ईदृग्विराटोपचारस्य प्रसत्त्यभावादिति भाव । अत्र शकुन्यपकारस्य गुणत्ववर्णनादेशालकार । एव विराटेनोपकृताना शकुनावुपकारसभावनादसगत्यकार । द्वयोश्च पूववत्सकर । 'विरुद्ध भिन्नदेशत्खकार्यहेत्वोरसगति ’ इत्यसगतिलक्षणम् । लेशलक्षण तूक्तम् ॥ ७३ ॥

 अथेति । अथ विराटोपचारानन्तर हरि श्रीकृष्ण एतान् कुरून् युधिष्टिरादीन् उल्लस्य सतोषयित्वा मात्स्यपुरात् । मन्दरप्रमुखान् कल्पान् सुरवृक्षान् उल्लास्य किसलयकुसुमादिभि प्रकाशयित्वा वसन्त माधव नन्दनादिव । यायै प्रस्थितवान् । पूर्णोमालाकार ॥ ७४ ॥

 इति श्रीसदाशिवपदारविन्दवन्दनकन्दलितानन्दसान्द्रस्य कुरविकुलचन्द्रस्य रामकवीन्द्रस्य कृतौ चम्पूभारतव्याख्याने लास्याख्याने सप्तमस्तबकाविवरण समाप्तमासीत् ॥


  1. वृक्षान्’ इति पाठ