पृष्ठम्:चम्पूभारतम्.pdf/३३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३३
अस्तम स्तबक ।


 द्वा[१]र समेयुषि हरावथ तत्र गोष्टथा
  सर्वै सम नरपति सहसोदतिप्ठत् ।
 पूर्वाचलाश्रयिणि पूषणि पद्मपङ्क्ते
  सौरभ्यपूर इव षट्चरणैरनेकै ॥ ३० ॥
तत्रातितुङ्गे तरसोपनीते रत्नासने य रचितोपवेश ।
पुरोहितैरग्रभुवि [२]प्रदिष्टा पूजामुपादत्त पुमान्पुराण ॥ ३१ ॥
सभान्तरे तत्र समग्रकान्तिं सवीक्ष्य सवीक्ष्य सरोरुहाक्षम् ।
नरेन्द्रवर्ज नगरीजनेषु न कस्य बाभून्नयनप्रमोद ॥ ३२ ॥


वादित्राणा वीणावेणुमृदङ्गतालादीना घोष कोलाहल यस्मिंस्तथोक्तेन मेघवर्ज यथा तथा समुन्मिषन्तीभि स्फुरन्तीभि सौदामनीभि विद्युद्भिरिव स्थिताभि कनकमयीभि वेत्रलताभि कञ्चुकिधृताभि आकुलीकृतेन नि सार्यमाणप्रेक्षकपौ रसकुलितेन महता विस्तीर्णेन राजपथेन उपलक्षित चतुभि सुयोधन आदि येषा तै दुर्योधनदु शासनशकुनिकर्णै पूर्व अध्यासित उपविष्ट अध्यासितपूर्व सभामण्डप आस्थानीं शनै शनै अबजगाहे प्रविवेश । उत्प्रेक्षाससृष्टि । एत द्रद्यस्यादौ ‘अन्येधु ’ इति पाठोऽसगतार्थत्वादुपेक्ष्य ॥

 द्वारमिति । अथ हरौ श्रीकृष्णे' द्वार प्रति समेयुषि प्राप्तवति सति तत्र आस्थानमण्डपे नरपति दुर्योधन सहसा सत्वर गोष्टया समाजात् सर्वै सभ्यै सम पूषणि सूर्ये पूर्वाचल उदयशैल आश्रयिणि प्राप्तवति सति पझाना पङ्क्ते अनेकै षट्चरणै भृडै सम सौरभ्यपूर परिमलप्रवाह इव उदतिष्ठत् प्रत्युस्थितवान् । पूर्णोपमालकार । ‘द्वार समेयुषि हरावथ तत्र गोष्ठया सर्वै सम नरपति सह सोदतिष्ठत् । पूर्वाचाश्रयिणि पूषणि पद्मपङ्क्ते सौरभ्यपूर इव षट्चरणैरनेकै ॥ इतीद पद्य बहुषु मूलपुस्तकेषु न दृष्टमित्यत्र लिखितम् ॥ ३० ॥

 सभेति । तत्र तदानी आस्थाने तरसा द्रुत उपनीते समीप प्रापिते अतितुङ्गे अत्यु न्नते रत्रमये आसने रचित कृत उपवेश येन स । अय पुराण पुमान् पुरा णपुरुष श्रीकृष्ण अप्रभुवि पुरोहितै प्रदिष्टा निवेदिता पूजा अर्ध्यपाद्यादिक उप(दत्त खीकृतवान् ॥ ३१ ॥

 समेति । तत्र तदानी सभाया अन्तरे मध्ये समग्रा सपूर्णा कान्ति सौन्दर्य यस्य तथोक्त सरोरुहाक्ष श्रीकृष्ण स्वीक्ष्य सवीक्ष्य । आदराद्विरुक्ति । नरेन्द्रेण दुर्योधनेन वर्ज यथा तथा । तदितरेषु नगरीजनेषु। पौराणा मध्य इत्यर्थ । कस्य वा जनस्य नयनप्रमोद नेत्रानन्द नाभूत् । तमेक विना सर्वस्याप्यभूदेवेत्यर्थ । पाण्डवपक्षपातिनो हरेर्द्वेष्यतया तन्निरीक्षण न तस्यानन्दकरमिति भाष । यहु ‘नरेन्द्रवर्जे धृतराष्ट्रवर्जम्' इति व्याख्याय अन्धत्वान्न तस्यानन्दोऽभूदिति भा


  1. अय क्ष्लोक केषुचित्पुस्तकेषु न दृश्यते
  2. ‘प्रदत्ता’ इति पाठ