पृष्ठम्:चम्पूभारतम्.pdf/३३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३८
चम्पूभारते


 तत्तादृश शृणु महत्तव वशवृत्त
  पूरुर्ददौ नववय पितुरात्तजीर्ण
 त्यक्त्वाश्रम पितृमुदे तृणवद्वितीय
  देवव्रतोऽयमिह तिष्ठति धीरधीर ॥ ४४ ॥
 कितवोक्तिभि कि[१]सलित स कर्णयोत्
  सफलो भवेत्तव तदा मनोरथ ।
 हरिनन्दनेन युधि पातित धनु-
  हेरमस्तकान्न पुनस्मन्ममज्ज चेत् ॥ ४५ ॥
दश कुरूणा महितोऽयमस्मिन्धर्तु कलङक चतुरौ खलु द्वौ ।
एकत्र कोटौ रजनेरधीश परत्र मन्ये प[२]रुषो भवाश्च ॥ ४६ ॥


 ननु चन्द्रवश्येनापि लङ्घयता पित्राज्ञेत्यत आह-तदिति । हे कौरव, तत् तादृश अनुपम अतएव महत् क्ष्लाध्य तव सबन्धिन वशस्य वृत्त चारित्र शृणु । येन राज्ञा यूय पौरवा इति रयाता स पूरुर्नाम राजा चन्द्रवश्य पितु ययातित आत्ता जीर्णा जरा येन तथोक्त्त् सन् । नव वय यौवन स्वीय ददौ । तस्मा इति शेष । कालान्तरीय तत्तिष्ठतु । आधुनिकमेव पश्येत्याह- त्यक्त्वेति । धीराणामपि धीर असदृशधैर्यशाली अतएव अय देवव्रत भीष्म पितु शन्तनो मुदे सत्यवतीलाभसतोषाय द्वितीयमाश्रम गार्हस्थ्यम् । दारपरि प्रहमिति यावत् । तृणवत् तृणमिव त्यक्त्वा इह इदानीं अत्र च तिष्ठति । नतु यदा कदा वा यत्र कुत्र वेत्यर्थं ॥ ४४ ॥

 नयेनोक्त्वा भयेनाह-कितवेति । किच है कौरव, कर्णयो कितवस्य अक्षविद्यानिपुणस्य शकुने उक्तिभि दुर्बोधनै किसलित सुजातपलव । उत्पन्न इति यावत् । ‘किसालय किसलय किसाल किसल किसम्’ इति श्रीहर्ष । स पाण्डवसर्वस्यापहरणविषयकत्वेन प्रसिद्ध तव सबन्धी मनोरथ काम तदा सफल भवेत् । यदि कैराते हरिनन्दनेन अर्जुनेन पातित तान्ति निवे- शित धनु गाण्डीव हरस्य मस्तकात् शिरस पुन नोन्ममज्ज चेत् नोत्थित यदि तदा भवेदिति सबन्ध । गाण्डीवमेव तेभ्य सर्वस्ख ददाति । किं त्वयेति भाव । अत्र किसलितत्वफलितत्वारोपेण मनोरथस्य वृक्षत्वारोपप्रतीतेरेक्देशवर्ति रूपकम् । मञ्जुभाषिणी ॥ ४५ ॥

 वश इति । अय कुरूणा वश महित लोकैक्पूज्य यद्यपि तथापि अस्मिन् वशे एकत्र कोटौ अरौ । आदिभाग इति यावत् । क्लङ्क चिह्न अपवाद च र्घतु रजने रात्रे अधीश चन्द्रश्च, परत्र कोटो अन्त्यभगे कलङ्क अपवाद चिह च धर्तु परुष निर्दय भवाश्च द्वौ चतुरौ निपुणौ खल्विति मन्ये । ‘कल- ङ्कोऽङ्कापवादयो ’ इत्यमर ॥ ४६ ॥


  1. ‘किमलितश्च' इति पाठ
  2. पुरुषो’ इति पाठ