पृष्ठम्:चम्पूभारतम्.pdf/३४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४२
चम्पूभारते


 तस्मिन्नङ्गुष्ठमात्रे[१] नव इव मुकुरे वीक्ष्य सर्व प्रपञ्च
  विस्मेरा सिद्धविद्याधरसुरनि[२]करा पुष्पवृष्टीर्व्यमुञ्चन् ।
 सान्द्र मोहान्धकार सकलमुनिजन समदाश्रूणि भीष्म
  क्षत्ताक्ष्णो [३]पक्ष्मकम्प [४] कुरुपुरजनताप्रेम दुर्योधनेऽपि ॥ ५३॥
अस्याट्टहासध्वनिरादिपुसो विशृङ्खल व्योम्नि विजृम्भमाण ।
दिक्पालसौधावलिजालकानामध्यापकत्व बिभराबभूव ॥ ५४ ॥
 सस्तूयमानचरितस्य जनैस्त्रिलोकी
  साधारणीकृतकृपस्य हरे प्रसादात् ।
 चक्षुष्मता समधिरुह्य धुर मुहूर्त
  भूयस्ततोऽप्यवततार स भूमिपाळ ॥ ५५ ॥


 तस्मिन्निति । अङ्गुष्ठमात्रे ‘अङ्गुष्ठमात्र पुरुष ” इत्यादिश्रुतिसिद्धाङ्गुष्ठपरिमितमाने तस्मिन् सर्वात्मके श्रीकृष्णे परब्रह्मणि नवे निर्मले मुकुरे दर्पण इव सर्व चराचरात्मक प्रपञ्च वीक्ष्य विस्मेरा विस्मयान्विता सिद्धाना विद्यावराणा न देवयोनिविशेषाणां सुराणा च निकरा वृन्दानि पुष्पाणा वृष्टी व्यमुञ्चन् । सकलमुनिजन सान्द्र मोहमेव अन्धकार व्यमुञ्चत् । भीष्म सैमदाक्षूणि आन न्दबाष्पाणि व्यमुञ्चत् । क्षत्ता विदुर अक्ष्णो पक्ष्मणो कम्प निमेषोन्मेषरूप व्यमुञ्चत् । कुस्पुरे हास्तिननगरे जनता जनसमूह दुर्योधने प्रेमापि व्यमुञ्चत् । प्रेमत्याग ‘अपन्थान तु गच्छन्त सोऽदरोऽपि विमुञ्चति ’ इति न्यायादिति भाव । अत्रानेकक्रियायौगपद्यात् ’ समुच्चयालकार । अत्र सुरनिकर पुष्पवृष्टिं मुमोचेति ‘समदादक्ष्रु’ इति चैव पठनीयम् । यथाश्रुतपाठे तु कर्तृकर्मक्रियाणा विभिन्नसख्याकत्वेन प्रक्रमभङ्गाख्यदोष इति ध्येयम् । स्रग्धरा ॥ ५३ ॥

 अस्येति । अस्य विश्वरूपिण आदिपुस प्रथमपुरुषस्य श्रीकृष्णस्य अट्टहासभ्वनि उच्चैर्हास किलकिलशब्द व्योम्नि आकाशे विशृङ्खल निष्प्रतिबन्ध यथा तथा विजृम्भमाण सन् । दिक्पालाना इन्द्रादीना सौधावलीषु हर्म्यपड्क्त्तिषु जालकाना गवाक्षाणा अध्यापकत्व अध्ययनाचार्यत्व बिभराबभूव वहति स्म । तानि प्रत्यध्वनयदित्यर्थ । ‘भीक्ष्री-'इत्यादिना क्ष्लुवद्भावत् भृञोऽभ्यास ॥५४॥

 सस्तूयमानेति । जनै लोकत्रयवासिभि सस्तूयमानानि कीर्त्यमानानि चरित्राणि दुष्टनिग्रहशिष्टानुग्रहरूपाणि यस्य तस्य । त्रयाणा लोकाना समाहार त्रिलोकी । ‘द्विगोश्च’ इति डीप् । तस्या साधारणीकृता अवैषम्य प्रापिता कृपा दया येन तस्य । अतएव हरे श्रीकृष्णस्य प्रसादात् । स अन्धत्वेन प्रसिद्ध


  1. ‘सस्मेरा’ इति पाठ
  2. ‘सदस पुष्पवृष्टिम्’, ‘सदस पुष्पवषम्’ इति च पाठ
  3. “पक्ष्मपात’ इति पाठ
  4. ‘फरि’ इति पाठ