पृष्ठम्:चम्पूभारतम्.pdf/३४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४७
अस्तम स्तबक ।


यस्याम्बर निजरुचिप्रतिमल्लवर्ण
 यत्षष्ठसस्करणमासवपानमाहु ॥ ६४ ॥
य स्तन्यपानसमये [१]बत पूतनाया
 प्राणानपि प्रविदधे परमोदशम् ।
नाकाधिपस्य वनभूरपि येन सद्यो
 नारीमुदे कृतनखप[२]चधूलिरासीत् ॥ ६५ ॥
वार्यस्तपोधनवरेण्यमन खलीनै-
 स्तृण्या मुहु कवलञ्जगदार्तिरूपाम् ।
नीचान्विघातुमसुरान्निजङ्गतुल्या-
 न्कोपादुदेष्यति चय कुहनातुरग ॥ ६६ ॥


आयुबाविशेषयो युधि रिपून् अहमेव हन्या मारयेयम्, अहमेव हन्याम्, इत्युक्त्तप्रकार एव विवाद कलह अभूत् । यस्य अम्बर निजाया रुचे सिताया प्रतिमल्ल विरोधी वर्ण असितरूप यस्य तथोक्तम् । यस्य षष्ठ सस्करण अन्नप्राशनसस्कार आसवपान सुरापान आहु । लोका इति शेष । गर्भाधानसीमन्तपुसवनजातनामकरणान्नप्राशनचौलोपनयनादीना षोडशर्मणा अन्नप्राशन षष्ठमितत्वेन निदिष्टमिति ध्येयम् ॥ ६४ ॥

 य इति । य कृष्णरूपी भवान् पूतनाया कसप्रेषितासुर्या सबन्धिन स्तन्यस्य स्तनक्षीरस्य पानसमये । प्राणान् पूतनाया इति योज्यम्। परम तत्कालौचित्यादतिश्रेष्ठ उपदश व्यञ्जनविशेषमपि प्रविदधे चक्रे । बतेत्याश्चर्ये । ‘चरम--' इति पाठे भोजनावसानिकेत्यर्थ । नाकाधिपस्य इन्द्रस्यापि वनभू नन्दनवनप्रदेश नार्या सत्यभामाया मुदे सतोष कर्तुमिति क्रियार्थ-' इत्यादिना चतुर्थी । येन कृता नखपचा पारिजातापहरणप्रविष्टसौरतेजसा अत्युष्णा धूलि यस्या तथोक्ता आसीत् ॥ ६५ ॥

 वार्य इति । तपोधनाना वरेण्यानि वीतभोहत्वेन क्ष्लध्यानि मनास्येव स्वलीनानि वक्रबन्धनायोयन्त्राणि तै वार्य ग्राह्य जगत लोकस्य आर्तिस्पा पीडात्मिका तृण्या तृणसहतिं भुहु क्वलयन् नाशयन् । कुहनातुरग कपटाश्वरूपी यो भगवान् कोपात् नीचान् खलान् असुराशान् म्लेच्छादीन् निजशृङ्गात्या तुल्यान् तत्क्ल्पान् नष्टान् विधातु कर्तृ उदेष्यति क्ल्यन्ते आविर्भविष्यति । सर्वत्र यच्छब्द ‘तमै भवते’ इति पूर्वतनगद्यगतेनान्वयात्तत्रतत्र ‘शेषे प्रथम’ इति प्रथमपुरुष इति ध्येयम् ॥ ६६ ॥


  1. ‘सति’ इति पठ
  2. ‘पद’ इति पाठ