पृष्ठम्:चम्पूभारतम्.pdf/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

क्षौम बिमेद स्मर[१] राजघानीक्षौम कराम्मोजदलेन तस्या ॥ ७३ ॥

 तत्र तौ राजदम्पती मुनिशापबल[२]परिचिचिक्षयेव मुहु[३] रभङ्गुलिङ्गनमङ्गलतरङ्गितकुचकुम्भसभृतघर्मजलनिर्मितमदनयौवराज्यामिषेकम घरितंधुरसमधुरिमाघरबि[४]म्बर्म्विडम्बिताम्बरचरकुटुम्बिजीवनमतिजवपम्फुल्यमानघम्मिल्लविगलदविरलबकुलमुकुलपुनरूक्तपुष्पतल्पमविगणितवीणागुणकणित[५]मणितमसृणितमतिचिरप्रमु[६] षितमसमशारसमरमुन्मी[७]लयामासतु ।

आयुष सतति दीर्घामावह्न्नपि पौरव ।
आयुष सततेरन्तमाजगाम रतेरिव ॥ ७४ ॥


माघ्रा सबन्धिन स्मरराजघान्या मन्मथमहानगरस्य क्षौम प्राकारं क्षौम दुकूलम्।'क्षौम दुकूले प्राकारे'इति विश्व। करमम्भोजमिव तस्य दलेनाग्रेण बिमेद शिथिलयामास ॥ ७३ ॥

 तत्रेति। तत्र प्रसूनतल्पे तौ राज्ञी च राजा च राजानौ तौ दम्पति माद्री पाण्डू भुने किदमस्य सबन्धिन शापवलस्य परीक्षितुमिच्छा परिक्षितुमिक्छा तथेवे त्युत्प्रेक्षा । परिपूर्वादीक्षते सन्नन्तादप्रत्यय । अभङ्गुरेणातिद्दढेनालिङ्गनमङ्गलेन परिरम्भसुखेन तरङ्गितयो प्रवुद्ध्यो कुचकुम्भयो सभृतेन पूर्णेन घर्मजलेन निर्मितो मदनयौवराज्याभिषेको यास्मिस्थयोत्कम्। अधरितस्तुच्छिकृतो मधुरसस्य मधुरिमा माधुर्य येन तेनाघरेण बिम्बेनेव विडम्बितमनुकृतमम्बरचरकुटुम्बिना देवाना जीवनमसूत यस्मिस्तथोत्कम्। अतिजवेनातिवेगेन पम्फुल्यमानाच्छि थिलायमानाध्दम्मिल्लात्सयतकचभाराद्विगलविरलैर्बकुलमुकुलैरशोकपुष्पे पुन रुक्त द्विगुणीकृत पुष्पतल्प यस्मिस्थथोक्त्तम्। अविगणित तुच्छित वीणाया गुणकणित तन्त्रीनादो यैस्तैर्मणितैर्मसृणित निबिडितम्। अतिचिरं भुनिशापप्रमृत्येतत्क्षणपर्यन्त प्रमुषित तस्करितमसमशरस्य पञ्चबाणस्व समरं युद्धम्। सुरतमिति यावत्। उन्मीलयामासतु।अनुबभूवतुरित्यर्थ॥

 आयुष इति। पौरव पाण्डुरायुष आयुर्नामराज्ञो जीवितकालस्य च सलर्ति वशसमूह च दीर्घा पुत्रसपत्तया विस्तृतामावहन्। बिभ्रन्नपि सन्नित्यर्थ। आयुषो जीवितकालस्य सतते समूहस्य रतेरिवान्त समाप्तिमाजगाम प्राप्तवान्। रत्यन्तसमकालस्तस्य जीवितान्तोऽभूदित्यर्थ।क्ष्लेषानुप्राणितो विरोधाभासालकार॥७४॥


 

  1. 'स्मरराजघाया' इति पाठ
  2. 'परिचिचीषयेव' इति पाठ
  3. 'मुहुर्मुहु' इति पाठ
  4. 'बिम्बचुम्बनाडम्बर' इति पाठ
  5. 'भाणितम्' इति पाठ
  6. 'मुषितम्' इति पाठ
  7. 'आरुरोह' इति पाठ