पृष्ठम्:चम्पूभारतम्.pdf/३५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५२
चम्पूभारते


परस्य लोकस्य गतेर्हि विन्न कृतज्ञतामेव वदन्ति सन्त ।
सा न स्पृशेन्मामधुना यथा त्व तथाप्रसादम्ब कृपार्द्रचि [१]त्ता ॥ ७९॥
 इतिवादिनो रविसुतस्य मानस
  न निवर्तते स्म धृतराष्ट्रनन्दनात् ।
 अपि तु स्वकीयतनयान्महाभुजा-
  दनवाप्य काममियमेव केवळम् ॥ ८० ॥

इत्यनन्तभट्टक्कविकृतौ चम्पूभारतेऽष्टम स्तबक ।


तस्य तादृगुपकारिण तथा विश्वस्तस्य दुर्योधनस्यापि सरय उपेक्षणीय कि अनादरणीय किम् । नानादरणीयमेवेत्यर्थ । अत्र तादृगुपकारबिश्वासवाक्यार्थन दुयोधनसरयानुपेक्षणीयसमर्थनात्काव्यलिङ्गभेद ।‘कथं खया’ इति पाठोऽनुप्रासभझाडुपेक्ष्य ॥ ७८ ॥

 परस्येति । सन्त परस्य लोकस्य स्खर्गकस्य गते कृतमुपकार हन्ति विस्मरतीति कृतघ्न तस्य भाव कृतघ्नतामेव । नान्यमित्यथ । विन्न वदन्ति । सा कृतघ्नता अधुना मा यथा येन प्रकारेण न स्पृशेत् न प्राप्नुयात्, तथा हे अम्ब, कृपार्द्रचित्ता दयार्द्रचित्ता सती त्व पसीद अनुगृहाण । ‘कृतघ्ने नास्ति निष्कृति ’ इति तस्या प्रायश्चित्तस्याप्यस्मरणादिति भाव ॥ ७९ ॥

 इतीति । इतिवादिन उक्तप्रकारेण वदत रवे सुतस्य कर्णस्य मानस मन धृतराष्ट्रस्य नन्दनात् दुर्योवनात् न निवर्तते स्म न न्यवर्ति।अपितु कितु । इय कुन्त्येव काम मनोरथ केवलम् । ईषदपीत्यर्थ । अनवाप्य अलब्ध्वा महान् भुज तद्वल यस्य तस्मात् खकीयात् तनयात् कर्णात् निवर्तते स्म । मङ्जुभाषिणी ॥ ८० ॥

इति श्रीसदाशिवपदारविन्दवन्दनकन्दलितानन्दसान्द्रस्य कुरविकुलचन्द्रस्य रामकवीन्द्रस्य कृतौ चम्पूभारतव्याख्याने लास्यारयाने अष्टमस्तबकविवरण समाप्तमासीत् ॥


  1. चित्ते’ इति पाठ