पृष्ठम्:चम्पूभारतम्.pdf/३५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५९
नवम स्तबक ।


 सग्रामदुन्दुभिरवन्नश्रवणेन देवा
  सर्वे [१]कव्वाटघटितानि गृहाणि कृत्वा ।
 आदाय नन्दनवनादभिषेक्तुमाजौ
  वीरान्प्रसूनचयमष्यभजन्विहाय ॥ १५ ॥

सति घर्मजले मिथो विमर्दात्सकल तदूपनेतुमङ्गकेभ्य ।
मघवत्प्रमुखा सुरा बभूवुर्मरुतोऽपि स्वयमात्ततालवृन्ता ॥ १६ ॥

तत्र ताव[२]रिगणौ शनै शनै सगतौ सधनुषौ सर्गजितौ ।
पूर्वपश्चिममरुत्प्रचोदितौ पुष्करे [३]घनघनाघनाविव ॥ १७ ॥

धावत्स्यन्दनकेतनाशुकमरुदूयाधूतमन्दाकिनी
 बिन्दूनामपि सैन्य [४]कुजरघटाशुण्डासमुत्थायिनाम् ।


यैस्ते । नि साण जयभेरी आदिम येषा तेषा जैत्राणा जयावहना वाद्याना निनदा शब्दा । अतिदूरया पदव्या । मार्गगमनेनेत्यर्थ । सपादिता लब्बा श्रन्ति श्रम क्षेप्तु परिहर्तुमिवेत्युत्प्रेक्षा । बाराधरै मेधै व्याप्तसु । अम्बुधे समुद्रस्य बेलाशैल चक्रवालाद्रि तस्य महतीषु गुहासु विविशु विशन्ति स्म । उक्त्तोत्प्रेक्षानुप्राणिता असबन्धे सबन्धरूपातिशयोक्ति । शार्दूलविक्रीडितम् ॥ १४ ॥

 सग्रामेति । देवा इन्द्रादय सर्वे सग्रामे इदुभीना भेरीणा रवश्रवणेन भाकाराकर्णनेन गृहाणि कवाटैर्घटितानि कृत्वा आजौ युद्धे वीरान् पौरुषशालिन अभिषेक्तु नन्दनवनात् प्रसूनाना पुष्पाणा चय राशिं अपि आदाय गृहीत्वा विहाय आकाश अभजन् प्रापु ॥ १५ ॥

 सतीति । मधवान् इन्द्र प्रमुख येषा ते सुरा । मिथ अन्योन्य विम र्दाद्धेतो धर्मजले स्वेदे सति । तत् घर्मनल अङ्गकेभ्य अवयवेभ्य सक्ल नि शेष यथा तथा । व्यपनेतु क्षेप्तु स्वय मरुतो वायवोऽपि देवाक्ष्चेति च । आत्तानि गृहीतानि तालवृन्तानि व्यजनानि यैस्तथोक्ता बभूवु । यद्यपि पार्थिवानामेव स्वेद न तैजसाना तथापि प्रौढोक्त्या तथोक्तमिति ध्येयम्। औपच्छन्दसिकम् ॥ १६ ॥

 तत्रेति । तत्र तदानी कुरुक्षेत्रे वा । सधनुपौ सचापौ सेन्द्रचापौ च । सगर्जितैौ ससिंहनादौ सस्तनितौ च । तावुभयेऽरिगणौ शत्रुसघौ । पुष्करे आकाशे। पूर्वमरुता प्राग्वायुना पश्चिममरुता प्रत्यग्वायुना च प्रचोदितैौ प्रेरितौ घनौ महान्तौ घनाघनौ मेघाविव शनै शनै सगतौ बभूवतु । उपमालकार । रथोद्धता ॥ १७ ।।

 अथ नवभिर्गजयुद्धमाह-धावदिति । स्फुटया शरदि ताराणा नक्षत्राणा


  1. ‘कपाट’ इति पाठ
  2. ‘रिपुगणैौ ’ इति पाठ
  3. ‘नवघना’ इतेि पाठ
  4. ‘सिन्धुर’ इति पाठ