पृष्ठम्:चम्पूभारतम्.pdf/३६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६०
चम्पूभारते

दानाम्भ पृषतामपि स्फुटशरत्ताराक्रुतिस्पर्धिना
 भेद ग्राहयितु शशाक गगने भृङ्गानुरोघक्रम ॥ १८ ॥
आसाद्य द्विपमाहवे रदपथेनारुह्य तीक्ष्णासिना
 यन्तार विनिपात्य र्स ट्टहसित स्कन्धे विधाय स्थितिम् ।
कुम्भास्फालनकारिण रिपुभट दृष्ट्वा दिवौक स्त्रिया
 कस्याश्चित्कुचकुम्भयो कठिनयो कण्डूरखण्डाभवत् ॥ १९॥
 कश्चिद्गज प्रतिभटेन करे विलूने-
  


आकृत्या स्वरूपेण सह स्पर्धन्त इति स्पधिनाम् । उभयत्र विशेषणम् । धावता वेगेन गच्छता स्यन्दनाना रथाना केतनेषु ध्वजेषु अशुकाना पताकापटाना सबन्धिभि मरुद्भि व्याधूताना च्याविताना मन्दाकिन्या आकाशगङ्गाया बिन्दूनामपि । सेनासु समवेताना सैन्याना कुजरघटाना गजबृन्दाना शुण्डाभि करै समुत्थाप्यन्त इति समुत्थायिना दानाम्भस मदजलस्य पृपता बिन्दूनामपि उभयेषा भेद मिथो वैलक्षण्य ग्राहयितु ज्ञापयितुम् . जनानामिति शेष । गगने भृङ्गाणा अनुरोधकम अनुसरणरीति । शशाक समर्थोऽभूत् । अत्र तादृशोभयबिन्दूना भृडगानुस मिथो वैलक्षण्यस्फूर्या विशेषकालकार । ‘वैशेष्यस्ऋतौं विशेषक’ इति तत्क्षणात् । स च ‘ताराकृतिस्पर्धिनाम्' इत्युपमयोज्जीवित इति द्वयोरङ्गाङ्गिभावेन सकर । शार्दूलवि क्रीडितम् ॥ १८ ॥

 आसाघेति । आहवे युद्धे द्विप शत्रुगज आसाद्य सनिधाय रदपथेन दन्तमार्गेण आरुह्य तीक्ष्णेन असिना खड्गेन यन्तार गजारूढ विनिपात्य पातयित्वा । अङ्हसितेन सहित यथा तथा साट्टहसितम् । स्कन्धे गजस्य स्थितिं विधाय । कुम्भयो आस्फालन सशब्द करस्पर्श करोतीति कारिण रिपुभट शत्रुयोध दृष्ट्वा कस्याश्चिद्दिवौक स्रिया देवाङ्गनाया सबन्विनो कठिनयो कुचौ कुम्भाविव तयो अखण्डा अविच्छिन्ना कण्डू खर्जू अभवत् । अय चेदेतयोरुचितोऽस्य कर इति हृष्यत्कुचाभूदित्यर्थ । अत्र तादृग्वीरदर्शनस्य विशेषणगत्या कुचकण्डूदयहेतुत्वात्पदार्थहेतुकस्य काव्यलिङ्गस्य कंडवदबन्धेऽपि सन्धोक्तिरूपातिशयोश्च द्वयोरङ्गिभावेन सकर । वृत्त पूर्वोक्त्तमेव ॥ १९ ॥

 कश्चिदिति । कश्चिद्रज प्रतिभटेन रिपुवीरेण (कर्त्रा ) असिना ( करणेन ) करे शुण्डाया आमूळभाग मूलदेशपर्यन्त विलूने विच्छिन्ने सत्यपि