पृष्ठम्:चम्पूभारतम्.pdf/३६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६२
चम्पूभारते


 इत्थ दु साधरोधो युधि करिकलभो दूरधूताङ्कुश स-
  न्विज्ञमन्य निषादिद्वयमपि विदधे[१] हासपात्र जनानाम् ॥२३॥
 इस्तेन हस्तमथ दन्तयुगेन दन्तौ
  कर्णौ च कर्णयुगुलेन पदे च पद्भथाम् ।
 वालेन वालमभिहत्य च वारणौ द्वौ
  तुल्याङ्गयुद्धमतिशिक्षित[२]मादधाताम् ॥ २४ ॥
निषादिनो दन्तिशिरस्यधोमुख निपातिताङ्गा लगुडस्य ताडनै ।
व्यथापनोदाय मदस्य सौरभ विनम्य जिघ्रन्त इवालुलोकिरे ॥ २५ ॥
 तीक्ष्णे प्रत्ययार्थभल्लैरस्यपहृतशिरसा हस्तिपाना शरीरा-
 दुत्क्रान्ता प्राणवाता करिमदपयसा सौरभीमुद्वहन्त ।


पतिबले स्कन्धे स्वीये अधिरूढम् । गजचर्यानैपुण्यसाहसादिति भाव । विमत शत्रु यन्तारमपि स्व स्वीय सैन्य नीत्वा प्रापरय । तथा उक्त्तप्रकार आधत्त चक्रे । तत्रापातयदित्यर्थ । इत्थ उक्तप्रकारेण । विज्ञ मनुते आत्मानमिति विज्ञमन्य पण्डितमन्य मूर्ख निषादिनो यत्रो द्वयमपि स्वीय परकीय च जताना । सर्वेषा हासस्य पात्र विदधे चक्रे । मदान्वो न परेषामेवाननुकूल चेष्टते । किंतु स्वेषामपीति भाच । अत्र दु साधरो वत्वादिना यन्तृपातनसमर्थनात्काव्य लिङ्गभेदद्वयेन वाक्यार्थरूपेण यन्तुद्वयपरिहाससमर्थनात् वाक्याथहेतुककव्यलिङ्गस्य असबन्धे सबन्धरूपातिशयोक्तेक्ष्चैकवावाचकानुप्रवेशसकर । स्रग्धरा ॥२३॥

 'हस्तेनेति । द्वौ वारणौ गजौ हस्तेन हस्त शुण्डया शुण्डा अभिहत्य प्रहृत्य । आदाविति शेष । अथ अनन्तरम् । इदमग्ने सर्वत्र योज्यम्। दन्तयुगेन दन्तौ दन्तयुग अभिहत्य । इदमपि तथैव योज्यम् । कर्णयुगलेन च कर्णो । पभ्धा च पदे पादौ । वालेन च वालम् । एव अत्यन्त शिक्षित तुल्य अविशेष अङ्गैर्थूद्ध आदधाता अकुस्ताम् । ‘आदधाते’ इति वर्तमानार्थकलडन्तपाठ सदर्भविरोधादुपेक्ष्य । स्वभावोक्त्ति ॥ २४ ॥

 निषादिन इति । निषादिन गजारूढा लगुडस्य प्रतिगजकरगृहीतदण्डस्य ताडनै दन्तिन गजस्य शिरसि कुम्भोपरि अधोमुख निपातितानि अङ्गानि ऊर्ध्वकाया येषा तयोक्त्ता सन्त व्यथाया दण्डताडनवेदनाया अपनोदाय चारणाय । ता अपनोदितुमिति “तुमर्थाच्च भाववचनात्’ इति चतुर्थो वा । मदस्य दानजलस्य सौरभ परिमल विनम्य प्रह्वीभूय जिघ्रन्त इवेत्युत्प्रेक्षा । आलुलोकिरे दृष्टा । जनैरिति शेष । वशस्थम् ॥ २५ ॥

 तीक्ष्णैरिति । तीक्ष्णै प्रत्यथिना शत्रुणा भल्लै बाणविशेषै अपहृतानि


  1. ‘पदौ’ इति पाठ
  2. ‘आदधाते’ इति पाठ