पृष्ठम्:चम्पूभारतम्.pdf/३६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६३
नवम स्तबक ।


 पायपाय कपोलस्थळकुचकलशस्खेदवारिप्रवाह
  चक्रु समर्दभाजा दिवि सुरसुदृशा तालवृन्तस्य कृत्यम् ॥२६॥
अश्वावुभौ तस्थतुरग्रपादावुत्क्षिप्य युद्धामिमुखीभवन्तौ ।
परस्परस्योपरिहेतिपातात्स्यसादिनौ त्रातुमिवोध्र्वकायौ ॥ २७ ॥
 [१]एकैव वैरिभटखङ्गवरस्य धारा
  धारासु पञ्चसु सतीष्वपि कचिद्श्वम् ।
 स्कन्धे विभिद्य तदसूनितरैर्दूरापा-
  ञ्जग्राह नाल्पमपि तत्क्षतजाम्बुलेशम् ॥ २८ ॥


छिन्नानि शिरासि तेषा तेषा हस्तिपाना गजारोहाणा शरीरात् उत्कान्ता निर्गता प्राणात्मका वाता वायव करिमदपयसा गजमदजलाना सौरभी परिमलपरम्परा उद्वहन्त सन्त । दिवि आकाशे समर्घभाजा सुरसुदृशा अप्सरसा कपोलस्थलयो कुचौ कलशाविच तयोश्च स्वेदचारीणा श्रमजलाना प्रवाह पायपाय हृत्वा हृत्वा तालनृन्तस्य व्यजनस्य कृत्य चतक्त्रु । अत्र अन्यकृत्यस्य अन्यत्रासभवेन तत्सदृशकृत्याक्षेपात् असभवद्धर्मसबन्धनिबन्धनो नि- दर्शनालकार । असबन्धे सबन्धरूपातिशयोक्तिश्चैकवाचकानुप्रवेशेन सकीर्णम् । स्रग्धरा ॥ २६ ॥

 अथ चतुर्भिरश्वयुद्ध वर्णयति--अश्वाविति । उभौ अश्वौ अग्रपादौ पूर्व पादौ उत्क्षिप्य उदृध्त्य युद्धे अभिमुखीभवन्तौ सन्तौ स्खौ स्वीयौ सादिनौ तौरगिकौ परस्परस्योपरि । शरीर इत्यथ । हेत्यो अन्योन्यायुधयो पातात् त्रातु रक्षितुम्। त पारिहर्तुमिति यावत् । ऊर्ध्व सादितिरोधानाय ऊर्ध्वीकृत काय याभ्या तथोक्ताविवेत्युत्प्रेक्षा । तस्थतु स्थितवन्तौ ॥ २७ ॥

 एकेति । वैरिभटस्य शत्रुवीरस्य य खङ्गवर खङ्गश्रेष्ठ तस्य वारा तीक्ष्णाग्र एकैव स्वय एकापि सती कचिदश्व शात्रव पञ्चसु धारासु तीक्ष्णाग्रेषु आस्कन्दितादिगतिविशेषेषु च सतीष्वपि । ‘धारानस्त्राग्राम्बुसतत्या सैन्याग्नेऽश्वगतिष्वपि’ इति वैजयन्ती । स्कन्धे ग्रीवामूलदेशे विभिद्य भित्त्वा इतरैर्दूरापा प्राप्नुमश क्याम् । पातु दुर्लभामिति यावत् । दुर्लभ आप अपा समूह येषु तानि इति वा तस्य अश्वस्य असून् प्राणान् पञ्च जग्राह गृहीतवान् । कि चातएव तस्याश्वस्य क्षतजमेवाम्बु रक्तजल तस्य लेश लव अल्प ईषदपि न जग्राह । जुथुप्सितत्वादिति तैक्ष्ण्यातिशयादिति च भाव । अत्र एकस्या घारापञ्चकवदश्वभेदवर्ण- नात्कारणासाकल्येऽपि कार्योत्पत्तिरूपो विभावनाभेद । एव लोकैकदुर्लभजलवत्प्राणग्राहिण्यो जुगुप्सितरक्त्ताम्बुत्यागस्य आनुरूप्यात्समालकारश्च। द्वयोरपि क्ष्लेषोज्जीवितयो समृष्टि २८ ॥


  1. ‘एकैक’ इति पाठ ।